Fundstellen

RMañj, 3, 5.2
  caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ //Kontext
RMañj, 3, 6.1
  rakto hemakriyāsūktaḥ pītaścaiva rasāyane /Kontext
RMañj, 3, 16.1
  śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ /Kontext
RMañj, 3, 32.1
  śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /Kontext
RMañj, 3, 89.1
  pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ /Kontext
RMañj, 4, 7.2
  kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam //Kontext
RMañj, 4, 10.1
  vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ /Kontext
RMañj, 6, 1.1
  kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam /Kontext