Fundstellen

RMañj, 1, 14.2
  etāni rasanāmāni tathānyāni śive yathā //Kontext
RMañj, 1, 22.2
  mardayettaṃ tathā khalve jambīrotthadravairdinam //Kontext
RMañj, 2, 22.2
  pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā //Kontext
RMañj, 2, 61.1
  buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /Kontext
RMañj, 3, 21.1
  strī tu striye pradātavyā klībe klībaṃ tathaiva ca /Kontext
RMañj, 3, 30.1
  āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /Kontext
RMañj, 3, 49.1
  tadvatpunarnavānīraiḥ kāsamardarasais tathā /Kontext
RMañj, 3, 52.2
  dadhnā ghṛtena madhunā svacchayā sitayā tathā //Kontext
RMañj, 3, 62.1
  guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā /Kontext
RMañj, 3, 62.1
  guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā /Kontext
RMañj, 3, 87.1
  lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /Kontext
RMañj, 3, 97.1
  sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /Kontext
RMañj, 3, 98.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Kontext
RMañj, 3, 98.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā //Kontext
RMañj, 4, 1.2
  kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā //Kontext
RMañj, 4, 16.2
  tṛtīye ca caturthe ca pañcame divase tathā //Kontext
RMañj, 4, 18.1
  kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam /Kontext
RMañj, 4, 19.1
  vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā /Kontext
RMañj, 5, 37.1
  rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak /Kontext
RMañj, 5, 58.2
  kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā //Kontext
RMañj, 5, 67.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā /Kontext
RMañj, 6, 66.1
  vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇaṃ tathā /Kontext
RMañj, 6, 67.0
  śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam //Kontext
RMañj, 6, 76.1
  śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /Kontext
RMañj, 6, 98.2
  rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā //Kontext
RMañj, 6, 102.1
  samudraphalanīreṇa vijayāvāriṇā tathā /Kontext
RMañj, 6, 119.2
  śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram //Kontext
RMañj, 6, 130.0
  śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā //Kontext
RMañj, 6, 138.1
  daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā /Kontext
RMañj, 6, 143.2
  tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet //Kontext
RMañj, 6, 161.2
  rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā //Kontext
RMañj, 6, 165.3
  phalatrayaṃ trikaṭukaṃ śulbabhasma tathaiva ca //Kontext
RMañj, 6, 167.1
  sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā /Kontext
RMañj, 6, 173.2
  guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā /Kontext
RMañj, 6, 287.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Kontext
RMañj, 6, 307.1
  paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā /Kontext
RMañj, 6, 319.1
  galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā /Kontext
RMañj, 6, 324.2
  haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā //Kontext
RMañj, 6, 327.1
  tryūṣaṇaṃ lāṅgalī dantī pīlukaṃ citrakaṃ tathā /Kontext