Fundstellen

ÅK, 1, 25, 30.2
  lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet //Kontext
ÅK, 1, 25, 35.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Kontext
ÅK, 1, 25, 89.2
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ //Kontext
ÅK, 1, 26, 87.1
  nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet /Kontext
ÅK, 1, 26, 155.2
  laddikiṭṭaṃ yathāyogaṃ saṃyojyā mūṣikāmṛdi //Kontext
ÅK, 1, 26, 186.1
  kūpīpāṣāṇasaṃyuktā vajramūṣā prakīrtitā /Kontext
ÅK, 2, 1, 96.1
  eraṇḍatailasaṃyuktaiḥ puṭe pacyanviśodhayet /Kontext
ÅK, 2, 1, 114.1
  gṛhadhūmair ghṛtaiḥ kṣaudraiḥ saṃyuktair mardayeddinam /Kontext
ÅK, 2, 1, 120.2
  mitrapañcakasaṃyuktaṃ vaṭīkṛtya dhamed dṛḍham //Kontext
ÅK, 2, 1, 123.2
  mitrapañcakasaṃyuktairmākṣikaṃ dinasaptakam //Kontext