Fundstellen

RRÅ, R.kh., 2, 40.2
  dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ //Kontext
RRÅ, R.kh., 5, 34.1
  balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca /Kontext
RRÅ, V.kh., 12, 15.1
  jārayetkacchape yaṃtre jīrṇe bīje tu sārayet /Kontext
RRÅ, V.kh., 12, 59.1
  ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi /Kontext
RRÅ, V.kh., 14, 45.1
  jārayecca punaḥ sūte kacchapākhye viḍānvite /Kontext
RRÅ, V.kh., 14, 47.1
  saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet /Kontext
RRÅ, V.kh., 15, 117.2
  pūrvavatkacchape yantre biḍayogena vai tathā //Kontext
RRÅ, V.kh., 16, 24.1
  evaṃ satvaṃ samaṃ jāryaṃ pūrvavatkacchapena vā /Kontext
RRÅ, V.kh., 18, 108.2
  grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam //Kontext
RRÅ, V.kh., 18, 153.1
  cārayenmardayanneva kacchapākhye 'tha jārayet /Kontext
RRÅ, V.kh., 18, 169.0
  ekādaśaguṇaṃ yāvattajjāryaṃ kacchapena tat //Kontext
RRÅ, V.kh., 9, 58.1
  jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam /Kontext
RRÅ, V.kh., 9, 118.1
  krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite /Kontext