Fundstellen

RArṇ, 11, 31.1
  kadalīkandaniryāsairmūlakandarasena ca /Kontext
RArṇ, 11, 31.1
  kadalīkandaniryāsairmūlakandarasena ca /Kontext
RArṇ, 11, 122.2
  kandodare sūraṇasya taṃ vinikṣipya sūtakam /Kontext
RArṇ, 11, 122.3
  puṭettu jāritastāvat yāvat kando na dahyate //Kontext
RArṇ, 12, 98.1
  ekavīrākandarase mūkamūṣāgataṃ rasam /Kontext
RArṇ, 12, 99.1
  raktakañcukikandaṃ tu strīstanyena tu peṣitam /Kontext
RArṇ, 12, 103.1
  lāṅgalīkandamādāya karkoṭīkandameva ca /Kontext
RArṇ, 12, 103.1
  lāṅgalīkandamādāya karkoṭīkandameva ca /Kontext
RArṇ, 12, 106.1
  haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet /Kontext
RArṇ, 12, 113.3
  tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //Kontext
RArṇ, 12, 141.1
  nāginīkandasūtendraṃ raktacitrakasaṃyutam /Kontext
RArṇ, 12, 153.1
  tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam /Kontext
RArṇ, 12, 166.2
  caturvarṇavidhaṃ tatra raktakandaḥ praśasyate //Kontext
RArṇ, 14, 149.1
  kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /Kontext
RArṇ, 15, 17.2
  saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ //Kontext
RArṇ, 15, 94.1
  kaṭukośātakībījaṃ caṇḍālīkandameva ca /Kontext
RArṇ, 16, 3.1
  punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ /Kontext
RArṇ, 16, 10.1
  kukkuṭīkandamārjārī uccaṭāpīśvarī tathā /Kontext
RArṇ, 5, 10.2
  uccaṭā māninīkandā kumārī raktacitrakaḥ //Kontext
RArṇ, 6, 80.1
  meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu /Kontext
RArṇ, 6, 98.1
  amṛtākandatimirabījatvakkṣīraveṣṭitam /Kontext
RArṇ, 6, 130.2
  vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam //Kontext
RArṇ, 6, 136.1
  vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā /Kontext
RArṇ, 7, 6.3
  muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini //Kontext
RArṇ, 7, 9.1
  kadalīkandatulasīnāraṅgāmlapariplutam /Kontext
RArṇ, 7, 10.2
  kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /Kontext
RArṇ, 7, 12.1
  kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe /Kontext
RArṇ, 7, 89.2
  kadalīkandasāreṇa vandhyākośātakīrasaiḥ //Kontext
RArṇ, 7, 116.1
  snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ /Kontext
RArṇ, 7, 131.1
  punarlepaṃ prakurvīta lāṅgalīkandasambhavam /Kontext
RArṇ, 7, 140.1
  dhīrā sūraṇakandaśca kañcukī ca punarnavā /Kontext
RArṇ, 8, 25.1
  varṣābhūkadalīkandakākamācīpunarnavāḥ /Kontext
RArṇ, 8, 27.2
  kadalīkandatoyena mardayeṭṭaṅkaṇānvitam /Kontext