Fundstellen

ÅK, 1, 26, 98.1
  cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ /Kontext
ÅK, 1, 26, 244.1
  mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam /Kontext
ÅK, 2, 1, 69.1
  caṇḍāgninā pacedyāvattāvaddvādaśayāmakam /Kontext
ÅK, 2, 1, 85.2
  caṇḍāgninā pacedyāvattāvaddvādaśayāmakam //Kontext
RAdhy, 1, 63.1
  sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet /Kontext
RCint, 8, 172.2
  oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā /Kontext
RMañj, 2, 45.1
  pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā /Kontext
RRÅ, R.kh., 4, 2.2
  pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā //Kontext
RRÅ, R.kh., 4, 26.2
  sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet //Kontext
RRÅ, V.kh., 10, 13.2
  kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet //Kontext
RRÅ, V.kh., 13, 40.1
  caṇḍāgninā pacettāvadyāvad dvādaśayāmakam /Kontext
RRÅ, V.kh., 19, 46.3
  caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham //Kontext
RRÅ, V.kh., 19, 55.2
  niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet //Kontext
RRÅ, V.kh., 2, 50.2
  dinānte pātanāyantre pātayeccaṇḍavahninā //Kontext
RRÅ, V.kh., 20, 100.2
  haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet //Kontext
RRÅ, V.kh., 4, 55.2
  paceccaṇḍāgninā tāvaddinānāmekaviṃśatim //Kontext
RRÅ, V.kh., 4, 59.1
  pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ /Kontext
RRÅ, V.kh., 8, 77.1
  cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ /Kontext
RRÅ, V.kh., 8, 116.2
  tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam //Kontext
ŚdhSaṃh, 2, 12, 186.2
  caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet //Kontext