Fundstellen

ÅK, 1, 26, 75.1
  karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān /Kontext
RArṇ, 12, 117.1
  atha raktasnuhīkalpaṃ vakṣyāmi surasundari /Kontext
RArṇ, 12, 246.2
  jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ //Kontext
RArṇ, 12, 254.2
  avadhyo devadaityānāṃ kalpāyuśca prajāyate //Kontext
RArṇ, 12, 257.2
  siddhakanyāśatavṛto yāvat kalpān caturdaśa //Kontext
RArṇ, 12, 276.3
  bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //Kontext
RArṇ, 14, 54.2
  jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ //Kontext
RArṇ, 14, 63.1
  jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ /Kontext
RArṇ, 16, 41.1
  eṣāmanyatamaṃ devi pūrvakalpasamanvitam /Kontext
RCint, 3, 157.3
  phalamasya kalpapramitamāyuḥ /Kontext
RCint, 3, 196.2
  mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane //Kontext
RCint, 7, 36.1
  brahmacaryapradhānaṃ hi viṣakalpe samācaret /Kontext
RCint, 8, 188.1
  vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam /Kontext
RCūM, 15, 4.1
  kalpādau śivayoḥ prītyā parasparajigīṣayā /Kontext
RCūM, 16, 45.2
  taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //Kontext
RCūM, 5, 76.2
  karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān //Kontext
RHT, 15, 13.2
  ekenaiva palena tu kalpāyutajīvitaṃ kurute //Kontext
RMañj, 4, 22.1
  brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret /Kontext
RRÅ, R.kh., 4, 48.1
  sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /Kontext
RRÅ, R.kh., 9, 11.1
  sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate /Kontext
RRÅ, R.kh., 9, 11.1
  sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate /Kontext
RRS, 11, 87.2
  sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ //Kontext
RRS, 11, 91.2
  yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ //Kontext
RRS, 5, 97.1
  samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate /Kontext
RRS, 5, 97.1
  samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate /Kontext