Fundstellen

KaiNigh, 2, 35.2
  vartaṃ mākṣikadhātuḥ syāt saṃvartaṃ varamākṣikam //Kontext
RArṇ, 12, 227.2
  niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam //Kontext
RCūM, 14, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī //Kontext
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Kontext