Fundstellen

ÅK, 1, 25, 86.3
  niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //Kontext
ÅK, 1, 26, 82.1
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā /Kontext
RArṇ, 11, 196.2
  tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet //Kontext
RArṇ, 13, 19.1
  jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam /Kontext
RArṇ, 5, 37.0
  vasā pañcavidhā matsyameṣāhinarabarhijā //Kontext
RArṇ, 8, 84.1
  bhekaśūkarameṣāhimatsyakūrmajalaukasām /Kontext
RCint, 3, 132.1
  bhekasūkarameṣāhimatsyakūrmajalaukasām /Kontext
RCint, 3, 167.1
  lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /Kontext
RCint, 7, 5.2
  kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti //Kontext
RCint, 8, 23.1
  candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /Kontext
RCint, 8, 249.1
  ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam /Kontext
RCūM, 14, 179.1
  kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /Kontext
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext
RCūM, 5, 83.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Kontext
RCūM, 9, 20.1
  bhekakūrmavarāhāhinaramāṃsasamutthayā /Kontext
RHT, 16, 2.1
  maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām /Kontext
RHT, 5, 8.1
  lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā /Kontext
RHT, 5, 50.2
  triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam //Kontext
RKDh, 1, 1, 123.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā //Kontext
RPSudh, 1, 140.1
  dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /Kontext
RPSudh, 2, 61.1
  tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ /Kontext
RRÅ, V.kh., 10, 39.1
  kūrmasūkarameṣāhijalūkāmatsyajāpi vā /Kontext
RRÅ, V.kh., 15, 35.1
  tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet /Kontext
RRÅ, V.kh., 17, 55.1
  śṛgālameṣakūrmāhiśalyāni ca śilājatu /Kontext
RRÅ, V.kh., 2, 12.1
  matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā /Kontext
RRS, 5, 212.1
  kāṃsyārkarītilohāhijātaṃ tadvartalohakam /Kontext
RRS, 8, 64.2
  tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //Kontext
RRS, 8, 67.2
  niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext
RRS, 9, 71.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Kontext
RSK, 1, 36.2
  evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam //Kontext
RSK, 2, 1.1
  hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ /Kontext
ŚdhSaṃh, 2, 12, 239.2
  tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ //Kontext
ŚdhSaṃh, 2, 12, 267.2
  sūto vajram ahir muktā tāraṃ hemāsitābhrakam //Kontext