References

RPSudh, 1, 9.1
  krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase /Context
RPSudh, 1, 9.2
  rasāṃśca śatasaṃkhyākān kathayāmi savistarāt //Context
RPSudh, 1, 29.2
  teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ /Context
RPSudh, 1, 32.2
  oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ //Context
RPSudh, 1, 34.1
  guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm /Context
RPSudh, 1, 36.1
  atha mardanakaṃ karma yena śuddhatamo rasaḥ /Context
RPSudh, 1, 45.2
  karaṇīyaṃ prayatnena rasaśāstrasya vartmanā //Context
RPSudh, 1, 47.2
  tridhā pātanamityuktaṃ rasadoṣavināśanam //Context
RPSudh, 1, 53.2
  svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam //Context
RPSudh, 1, 55.2
  adhaḥpātanayaṃtraṃ hi kīrtitaṃ rasavedibhiḥ //Context
RPSudh, 1, 56.2
  tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ //Context
RPSudh, 1, 58.1
  adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ /Context
RPSudh, 1, 58.2
  yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ //Context
RPSudh, 1, 60.0
  kathitaṃ hi mayā samyak rasāgamanidarśanāt //Context
RPSudh, 1, 61.1
  adhunā kathayiṣyāmi rasarodhanakarma ca /Context
RPSudh, 1, 70.2
  kathayāmi samāsena yathāvadrasaśodhanam //Context
RPSudh, 1, 71.2
  nimbūrasena saṃmardyo vāsaraikamataḥparam //Context
RPSudh, 1, 74.1
  vyaktaṃ hi rasacukreṇa kṣāreṇa caṇakasya hi /Context
RPSudh, 1, 79.1
  jalayaṃtrasya yogena viḍena sahito rasaḥ /Context
RPSudh, 1, 89.1
  rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ /Context
RPSudh, 1, 90.2
  biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ //Context
RPSudh, 1, 96.1
  anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase /Context
RPSudh, 1, 97.2
  abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi //Context
RPSudh, 1, 98.1
  sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate /Context
RPSudh, 1, 102.1
  abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /Context
RPSudh, 1, 104.2
  bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam //Context
RPSudh, 1, 105.1
  raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ /Context
RPSudh, 1, 108.2
  rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ //Context
RPSudh, 1, 111.1
  uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ /Context
RPSudh, 1, 111.2
  dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ //Context
RPSudh, 1, 112.2
  tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ //Context
RPSudh, 1, 115.1
  samābhre jārite samyak daṇḍadhārī bhavedrasaḥ /Context
RPSudh, 1, 125.2
  rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet //Context
RPSudh, 1, 129.2
  evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam //Context
RPSudh, 1, 133.2
  śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //Context
RPSudh, 1, 145.2
  drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet //Context
RPSudh, 1, 163.2
  raktikā caṇako vātha vallamātro bhavedrasaḥ //Context
RPSudh, 1, 164.1
  eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /Context
RPSudh, 10, 19.2
  lepitā matkuṇasyātha śoṇitena balārasaiḥ //Context
RPSudh, 10, 24.2
  rasaparpaṭikādīnāṃ svedanāya prakīrtitā //Context
RPSudh, 10, 27.2
  mañjūṣākāramūṣā sā kathitā rasamāraṇe //Context
RPSudh, 10, 48.1
  tuṣairvā gomayairvāpi rasabhasmaprasādhanam /Context
RPSudh, 2, 2.2
  tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame //Context
RPSudh, 2, 7.1
  kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase /Context
RPSudh, 2, 7.2
  śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ //Context
RPSudh, 2, 12.2
  nāgārjunīmūlarasair mardayed dinasaptakam //Context
RPSudh, 2, 18.2
  arkamūlarasenaiva vāsaraikaṃ prayatnataḥ //Context
RPSudh, 2, 20.1
  mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā /Context
RPSudh, 2, 20.2
  yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate //Context
RPSudh, 2, 21.1
  svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet /Context
RPSudh, 2, 24.2
  jalakūmbhīrasaiḥ paścānmardayeddinasaptakam //Context
RPSudh, 2, 30.1
  bhṛṃgarājarasenaiva viṣakharparakena ca /Context
RPSudh, 2, 30.2
  pāṭhārasena saṃmardya lajjālusvarasena vai //Context
RPSudh, 2, 31.2
  dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase //Context
RPSudh, 2, 35.2
  rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham //Context
RPSudh, 2, 36.2
  rasapādasamaṃ hema trayamekatra mardayet //Context
RPSudh, 2, 37.1
  vaṃdhyākarkoṭikāmūlarasenaivātha bhāvayet /Context
RPSudh, 2, 37.2
  tathā dhūrtarasenāpi citrakasya rasena vai //Context
RPSudh, 2, 37.2
  tathā dhūrtarasenāpi citrakasya rasena vai //Context
RPSudh, 2, 38.1
  kāmbojīrasakenāpi tathā nāḍīrasena vai /Context
RPSudh, 2, 38.2
  āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet //Context
RPSudh, 2, 44.2
  trinemikāvajravallīsahadevīrasena //Context
RPSudh, 2, 45.2
  rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //Context
RPSudh, 2, 46.1
  kākamācīrasenaiva lāṃgalīsvarasena hi /Context
RPSudh, 2, 46.2
  gojihvikārasenaiva saptavāraṃ pralepayet //Context
RPSudh, 2, 52.1
  palāśabījasya tathā tatprasūnarasena hi /Context
RPSudh, 2, 53.2
  tato guñjārasenaiva śvetavṛścīvakasya ca //Context
RPSudh, 2, 54.0
  lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam //Context
RPSudh, 2, 57.2
  rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca //Context
RPSudh, 2, 59.2
  tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase //Context
RPSudh, 2, 66.1
  jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ /Context
RPSudh, 2, 66.2
  pratyahaṃ kṣālayedrātrau rasenoktena vai divā //Context
RPSudh, 2, 70.1
  hemadrutau baddharaso dehalohaprasādhakaḥ /Context
RPSudh, 2, 75.1
  tato dhūrtarasenaiva svedayetsaptavāsarān /Context
RPSudh, 2, 88.2
  rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham //Context
RPSudh, 2, 95.2
  kumāryāḥ svarasenaiva bhṛṃgarājarasena hi //Context
RPSudh, 2, 96.1
  bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /Context
RPSudh, 2, 100.2
  devīśāstrānusāreṇa dhātubaddharaso'pyayam //Context
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Context
RPSudh, 3, 1.1
  atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /Context
RPSudh, 3, 2.1
  haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ /Context
RPSudh, 3, 2.2
  niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ //Context
RPSudh, 3, 4.1
  niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet /Context
RPSudh, 3, 9.3
  saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //Context
RPSudh, 3, 10.1
  vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau /Context
RPSudh, 3, 10.1
  vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau /Context
RPSudh, 3, 12.1
  udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam /Context
RPSudh, 3, 14.1
  rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /Context
RPSudh, 3, 14.1
  rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /Context
RPSudh, 3, 15.1
  atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām /Context
RPSudh, 3, 28.1
  upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām /Context
RPSudh, 3, 28.2
  kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya //Context
RPSudh, 3, 30.3
  iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //Context
RPSudh, 3, 31.2
  tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ //Context
RPSudh, 3, 34.1
  supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /Context
RPSudh, 3, 36.1
  mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset /Context
RPSudh, 3, 37.1
  rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /Context
RPSudh, 3, 37.2
  kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //Context
RPSudh, 3, 40.1
  tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /Context
RPSudh, 3, 40.1
  tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /Context
RPSudh, 3, 41.2
  bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā //Context
RPSudh, 3, 47.1
  vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī /Context
RPSudh, 3, 53.1
  śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /Context
RPSudh, 3, 53.2
  eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet //Context
RPSudh, 3, 55.2
  pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //Context
RPSudh, 3, 57.2
  rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //Context
RPSudh, 3, 58.2
  gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī //Context
RPSudh, 3, 61.1
  rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām /Context
RPSudh, 3, 61.2
  tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //Context
RPSudh, 3, 61.2
  tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //Context
RPSudh, 3, 62.1
  yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau /Context
RPSudh, 3, 62.2
  bhekaparṇyuruvubhṛṃgarājakaiḥ śṛṅgaveragirikarṇikārasaiḥ //Context
RPSudh, 3, 63.2
  siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram //Context
RPSudh, 3, 64.2
  kekimāhiṣavarāhapittakaiḥ kacchapasya ca rasena marditam /Context
RPSudh, 4, 3.1
  pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā /Context
RPSudh, 4, 5.1
  rasajaṃ rasavedhena jāyate hema sundaraṃ /Context
RPSudh, 4, 12.2
  jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam //Context
RPSudh, 4, 23.1
  rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam /Context
RPSudh, 4, 36.2
  paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā //Context
RPSudh, 4, 48.2
  sūcīvedhyāni patrāṇi rasenālepitāni ca //Context
RPSudh, 4, 91.1
  hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam /Context
RPSudh, 4, 96.1
  dālayecca rase nāgaṃ sinduvāraharidrayoḥ /Context
RPSudh, 4, 97.2
  śilāṃ vāsārasenāpi mardayed yāmamātrakam //Context
RPSudh, 4, 108.1
  tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ /Context
RPSudh, 4, 109.1
  śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /Context
RPSudh, 5, 2.3
  ete mahārasāścāṣṭāvuditā rasavādibhiḥ //Context
RPSudh, 5, 12.0
  maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ //Context
RPSudh, 5, 15.3
  mārkavasya rasenāpi doṣaśūnyaṃ prajāyate //Context
RPSudh, 5, 16.1
  sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ /Context
RPSudh, 5, 17.2
  rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam //Context
RPSudh, 5, 18.2
  taṇḍulīyarasenaiva tadvadvāsārasena ca //Context
RPSudh, 5, 18.2
  taṇḍulīyarasenaiva tadvadvāsārasena ca //Context
RPSudh, 5, 20.1
  kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham /Context
RPSudh, 5, 21.1
  evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ /Context
RPSudh, 5, 21.1
  evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ /Context
RPSudh, 5, 23.1
  nāgavallīdalarasairvaṭamūlatvacā tathā /Context
RPSudh, 5, 30.1
  pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam /Context
RPSudh, 5, 40.1
  matsyākṣyā haṃsapadyāśca kāravellyā rasaiḥ pṛthak /Context
RPSudh, 5, 50.1
  dhātrīpatrarasenāpi tasyāḥ phalarasena vā /Context
RPSudh, 5, 50.1
  dhātrīpatrarasenāpi tasyāḥ phalarasena vā /Context
RPSudh, 5, 55.2
  trivāreṇa viśudhyanti rājāvartādayo rasāḥ //Context
RPSudh, 5, 56.1
  cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai /Context
RPSudh, 5, 59.1
  rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ /Context
RPSudh, 5, 62.2
  gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam //Context
RPSudh, 5, 64.2
  vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ //Context
RPSudh, 5, 94.1
  vāsārase mardito hi śuddho'tivimalo bhavet /Context
RPSudh, 5, 95.1
  nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca /Context
RPSudh, 5, 111.1
  manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā /Context
RPSudh, 5, 120.2
  nāgārjunena kathitau siddhau śreṣṭharasāvubhau //Context
RPSudh, 5, 122.1
  rasakastāpitaḥ samyak nikṣipto rasapūrake /Context
RPSudh, 6, 18.2
  munipatrarasenāpi śṛṅgaverarasena vā //Context
RPSudh, 6, 18.2
  munipatrarasenāpi śṛṅgaverarasena vā //Context
RPSudh, 6, 29.1
  bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi /Context
RPSudh, 6, 32.2
  rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate //Context
RPSudh, 6, 33.1
  lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate /Context
RPSudh, 6, 33.2
  dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam //Context
RPSudh, 6, 39.1
  āmājīrṇapraśamano viṣahā rasaśoṣaṇaḥ /Context
RPSudh, 6, 51.1
  rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet /Context
RPSudh, 6, 58.1
  rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam /Context
RPSudh, 6, 66.1
  bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate /Context
RPSudh, 6, 70.2
  lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā //Context
RPSudh, 6, 74.1
  rase rasāyane proktā pariṇāmādiśūlanut /Context
RPSudh, 6, 86.2
  vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ //Context
RPSudh, 6, 87.1
  mahāgirau śilāntastho raktavarṇacyuto rasaḥ /Context
RPSudh, 6, 88.1
  rasabaṃdhakaro bhedī tridoṣaśamanastathā /Context
RPSudh, 6, 90.2
  rasabandhakaraṃ samyak śmaśrurañjanakaṃ param //Context
RPSudh, 6, 91.1
  sādhāraṇarasāḥ sarve bījapūrarasena vai /Context
RPSudh, 7, 32.1
  kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam /Context
RPSudh, 7, 34.3
  vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //Context
RPSudh, 7, 36.2
  dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak //Context
RPSudh, 7, 56.1
  nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /Context
RPSudh, 7, 56.1
  nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /Context
RPSudh, 7, 67.1
  sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /Context