Fundstellen

RAdhy, 1, 8.1
  rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt /Kontext
RAdhy, 1, 8.2
  tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam //Kontext
RAdhy, 1, 12.2
  vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ //Kontext
RAdhy, 1, 13.2
  rasānāṃ phalamutpattiṃ dehaloharasāyanam //Kontext
RAdhy, 1, 18.1
  unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase /Kontext
RAdhy, 1, 25.1
  doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ /Kontext
RAdhy, 1, 27.1
  mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ /Kontext
RAdhy, 1, 27.2
  rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet //Kontext
RAdhy, 1, 35.2
  tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ //Kontext
RAdhy, 1, 36.2
  vajrakandarasenaiva piṣṭād vaṅgajakālikā //Kontext
RAdhy, 1, 39.2
  aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati //Kontext
RAdhy, 1, 40.1
  nāhyārasena sampiṣṭād darpadoṣo vinaśyati /Kontext
RAdhy, 1, 40.2
  piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate //Kontext
RAdhy, 1, 41.2
  itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ //Kontext
RAdhy, 1, 43.1
  kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam /Kontext
RAdhy, 1, 43.2
  rasenāsannadūdhilyās tathārdrāyā rasena ca //Kontext
RAdhy, 1, 43.2
  rasenāsannadūdhilyās tathārdrāyā rasena ca //Kontext
RAdhy, 1, 44.1
  kākamācīrasenaivaṃ devadālīrasena ca /Kontext
RAdhy, 1, 44.1
  kākamācīrasenaivaṃ devadālīrasena ca /Kontext
RAdhy, 1, 50.1
  āranālamṛte sūtam utthāpyaṃ rasadhīmatā /Kontext
RAdhy, 1, 51.2
  nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam //Kontext
RAdhy, 1, 54.2
  jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake //Kontext
RAdhy, 1, 55.1
  saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /Kontext
RAdhy, 1, 64.1
  pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe /Kontext
RAdhy, 1, 65.1
  tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam /Kontext
RAdhy, 1, 69.2
  vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ //Kontext
RAdhy, 1, 72.1
  āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam /Kontext
RAdhy, 1, 75.2
  dolāyantreṇa kartavyā rasasya svedane vidhiḥ //Kontext
RAdhy, 1, 76.1
  svedanair vahnir utpanno raso jāto bubhukṣitaḥ /Kontext
RAdhy, 1, 76.2
  sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane //Kontext
RAdhy, 1, 82.2
  rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā //Kontext
RAdhy, 1, 84.2
  rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ //Kontext
RAdhy, 1, 88.2
  pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam //Kontext
RAdhy, 1, 90.1
  kācakumpe mṛdā limpen madhye niyāmakaṃ rasam /Kontext
RAdhy, 1, 92.1
  kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ /Kontext
RAdhy, 1, 105.1
  māraṇe mūrchane bandhe rasasyaitā niyojayet /Kontext
RAdhy, 1, 108.1
  kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā /Kontext
RAdhy, 1, 114.2
  śigrurasena saṃbhāvya mardayec ca dinatrayam //Kontext
RAdhy, 1, 117.1
  vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam /Kontext
RAdhy, 1, 120.1
  sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā /Kontext
RAdhy, 1, 122.1
  agastipuṣpatoye ca kumudānāṃ rasena ca /Kontext
RAdhy, 1, 125.1
  evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām /Kontext
RAdhy, 1, 131.2
  sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ //Kontext
RAdhy, 1, 132.1
  evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ /Kontext
RAdhy, 1, 137.2
  daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ //Kontext
RAdhy, 1, 138.2
  karpāsīrasatoyena marditāni dinatrayam //Kontext
RAdhy, 1, 140.2
  rasaiḥ pūrvoditair bhūyo yāvat tad sphuṭam //Kontext
RAdhy, 1, 141.2
  śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā //Kontext
RAdhy, 1, 145.2
  pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase //Kontext
RAdhy, 1, 146.2
  catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt //Kontext
RAdhy, 1, 147.2
  tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //Kontext
RAdhy, 1, 151.1
  lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet /Kontext
RAdhy, 1, 161.1
  kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet /Kontext
RAdhy, 1, 168.2
  jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt //Kontext
RAdhy, 1, 169.1
  jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ /Kontext
RAdhy, 1, 172.2
  hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //Kontext
RAdhy, 1, 173.2
  yatkiṃciddīyate tasya rasoparasavātakaḥ //Kontext
RAdhy, 1, 175.2
  tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ //Kontext
RAdhy, 1, 177.1
  tasmāt sarvaprayatnena jāritaṃ mārayedrasam /Kontext
RAdhy, 1, 178.1
  tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet /Kontext
RAdhy, 1, 178.2
  kākamācīraso deyastailatulyastataḥ punaḥ //Kontext
RAdhy, 1, 187.2
  kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake //Kontext
RAdhy, 1, 202.2
  sa hi siddharasānāṃ hi dehaloho nibadhyati //Kontext
RAdhy, 1, 203.2
  rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati //Kontext
RAdhy, 1, 204.2
  raso vaktre sthito yasya tadgatiḥ khe na hanyate //Kontext
RAdhy, 1, 206.2
  mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ //Kontext
RAdhy, 1, 209.1
  tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam /Kontext
RAdhy, 1, 209.2
  hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam //Kontext
RAdhy, 1, 225.1
  nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam /Kontext
RAdhy, 1, 230.2
  catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt //Kontext
RAdhy, 1, 242.2
  tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt //Kontext
RAdhy, 1, 265.2
  tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ //Kontext
RAdhy, 1, 273.1
  kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave /Kontext
RAdhy, 1, 287.2
  thūthāviḍena sampiṣya rase jārayate sudhīḥ //Kontext
RAdhy, 1, 309.2
  vartayitvā raso grāhyo vastrapūto hi nirmalaḥ //Kontext
RAdhy, 1, 310.1
  rasenānena sūkṣmā ca vartanīyā manaḥśilā /Kontext
RAdhy, 1, 325.1
  nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam /Kontext
RAdhy, 1, 325.2
  kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet //Kontext
RAdhy, 1, 327.1
  gandhakāmalasārasya tathā śuddharasasya ca /Kontext
RAdhy, 1, 328.2
  hemavallyāśca kandānāṃ śrīkhaṇḍena rasena vā //Kontext
RAdhy, 1, 353.2
  yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam //Kontext
RAdhy, 1, 359.1
  prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam /Kontext
RAdhy, 1, 380.2
  kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca //Kontext
RAdhy, 1, 381.2
  vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca //Kontext
RAdhy, 1, 393.2
  yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca //Kontext
RAdhy, 1, 394.1
  vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ /Kontext
RAdhy, 1, 429.2
  niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ //Kontext
RAdhy, 1, 449.1
  ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram /Kontext
RAdhy, 1, 463.1
  tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ /Kontext
RAdhy, 1, 478.2
  rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān //Kontext
RAdhy, 1, 481.2
  paropakāraikarasaḥ kalāvān kila yasya bandhū //Kontext