References

RCint, 2, 5.1
  rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /Context
RCint, 2, 13.1
  kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /Context
RCint, 2, 15.2
  rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //Context
RCint, 3, 51.2
  tāpyakharparatālādisattve jīrṇe guṇāvahaḥ //Context
RCint, 3, 52.1
  hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ /Context
RCint, 3, 52.2
  vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam //Context
RCint, 3, 54.2
  yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //Context
RCint, 3, 121.2
  taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa //Context
RCint, 3, 123.1
  vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu /Context
RCint, 3, 125.2
  nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca /Context
RCint, 3, 126.2
  taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca //Context
RCint, 3, 157.7
  catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati //Context
RCint, 4, 7.2
  sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //Context
RCint, 4, 21.2
  mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ //Context
RCint, 6, 12.2
  tāmravanmārayeccāpi tāmravacca tayorguṇāḥ //Context
RCint, 6, 17.2
  śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam //Context
RCint, 6, 22.2
  ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate //Context
RCint, 6, 58.1
  puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /Context
RCint, 6, 82.2
  rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ //Context
RCint, 6, 86.1
  vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ /Context
RCint, 6, 87.0
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //Context
RCint, 6, 87.0
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //Context
RCint, 7, 23.2
  viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ //Context
RCint, 7, 69.3
  tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ //Context
RCint, 7, 111.2
  pittāpasmāraśamanaṃ rasavad guṇakārakam //Context
RCint, 8, 10.2
  jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ //Context
RCint, 8, 151.1
  trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /Context
RCint, 8, 151.2
  prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam //Context
RCint, 8, 156.2
  etattato guṇottaramityamunā snehanīyaṃ tat //Context
RCint, 8, 157.2
  kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //Context
RCint, 8, 180.1
  māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ /Context
RCint, 8, 239.2
  nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //Context