Fundstellen

ÅK, 2, 1, 31.2
  devadālyamlaparṇī vā nāraṅgaṃ vātha dāḍimam //Kontext
RCint, 5, 9.1
  devadālyamlaparṇī vā nāgaraṃ vātha dāḍimam /Kontext
RCint, 8, 255.1
  amlaparṇī gokṣurakaḥ kacchūmūlaṃ vaṭāṅkurāḥ /Kontext
RRÅ, V.kh., 3, 76.2
  amlaparṇī devadālī dāḍimaṃ mātuluṅgakam //Kontext
RRS, 5, 57.1
  amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam /Kontext