Fundstellen

BhPr, 2, 3, 23.1
  koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet /Kontext
RArṇ, 6, 22.2
  koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //Kontext
RArṇ, 7, 95.1
  koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate /Kontext
RCint, 4, 7.1
  piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /Kontext
RCint, 7, 42.2
  ajādugdhaṃ yadā koṣṭhe sthirībhavati dehinaḥ /Kontext
RCint, 8, 184.1
  taptadugdhānupānaṃ prāyaḥ sārayati baddhakoṣṭhasya /Kontext
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Kontext
RCūM, 10, 53.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /Kontext
RCūM, 14, 79.2
  gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi //Kontext
RHT, 16, 23.1
  mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam /Kontext
RMañj, 6, 5.2
  tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet //Kontext
RPSudh, 6, 21.3
  agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī //Kontext
RRÅ, V.kh., 20, 41.3
  koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 3, 24.1
  tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet /Kontext
RRS, 5, 72.2
  gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi //Kontext