Fundstellen

RKDh, 1, 1, 6.1
  mūṣā nāḍyas tathauṣadhyo vasanaṃ kāñjikaṃ viḍam /Kontext
RKDh, 1, 1, 44.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Kontext
RKDh, 1, 1, 92.1
  vṛntākākāramūṣe dve tayoḥ kaṇṭhād adhaḥ khalu /Kontext
RKDh, 1, 1, 93.2
  nirudhya mūṣayorvaktraṃ vālukāyantragaṃ pacet //Kontext
RKDh, 1, 1, 172.2
  tayā mūṣā prakartavyā trividhā sādhakena tu //Kontext
RKDh, 1, 1, 174.1
  mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet /Kontext
RKDh, 1, 1, 174.3
  mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet //Kontext
RKDh, 1, 1, 177.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam //Kontext
RKDh, 1, 1, 180.2
  mardayetkalpayenmūṣāṃ vajrākhyāṃ rasabandhane //Kontext
RKDh, 1, 1, 185.2
  mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam //Kontext
RKDh, 1, 1, 190.1
  dīrghamūṣā prakartavyā sāraṇe sattvapātane /Kontext
RKDh, 1, 1, 191.1
  sārdhahastapramāṇena mūṣā kāryā sulohajā /Kontext
RKDh, 1, 1, 191.2
  mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet //Kontext
RKDh, 1, 1, 193.2
  ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā //Kontext
RKDh, 1, 1, 194.1
  mañjūṣākāramūṣā yā nimnatākāravistarā /Kontext
RKDh, 1, 1, 194.2
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Kontext
RKDh, 1, 1, 218.1
  viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet /Kontext
RKDh, 1, 1, 219.1
  tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ /Kontext
RKDh, 1, 1, 221.1
  ebhir viliptamūṣāyāṃ bandhanārthaṃ mahauṣadham /Kontext
RKDh, 1, 1, 223.1
  mūṣāpidhānayoḥ sandhau kācaṭaṃkaṇakaṃ dadet /Kontext
RKDh, 1, 1, 235.2
  mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet //Kontext
RKDh, 1, 1, 239.1
  snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet /Kontext
RKDh, 1, 1, 241.1
  bilvapramāṇāṃ kṛtvā tu mūṣāmatidṛḍhāṃ navām /Kontext
RKDh, 1, 1, 241.2
  ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //Kontext
RKDh, 1, 1, 242.1
  mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ /Kontext
RKDh, 1, 1, 242.2
  mūṣāsaṃdhiṃ dṛḍhaṃ baddhvā loṇamṛttikayā saha //Kontext
RKDh, 1, 1, 248.0
  lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet //Kontext
RKDh, 1, 2, 17.2
  mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham //Kontext
RKDh, 1, 2, 39.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Kontext
RKDh, 1, 2, 41.3
  sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām /Kontext