Fundstellen

ÅK, 1, 25, 10.1
  svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam /Kontext
ÅK, 1, 25, 12.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
ÅK, 1, 25, 13.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Kontext
ÅK, 1, 25, 33.1
  mṛdulaṃ citrasaṅkāśaṃ tad bījamiti kathyate /Kontext
ÅK, 1, 25, 93.2
  nirmukhā jāraṇā proktā bījādānena bhāgataḥ //Kontext
ÅK, 1, 25, 94.1
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate /Kontext
ÅK, 1, 25, 94.2
  catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //Kontext
ÅK, 1, 25, 103.2
  saṃsiddhabījasattvādijāraṇena rasasya hi //Kontext
ÅK, 1, 26, 139.1
  kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet /Kontext
ÅK, 1, 26, 142.1
  tasminkṣipettailapātyadravyaṃ bījādikaṃ priye /Kontext
ÅK, 2, 1, 26.2
  tataḥ kośātakībījacūrṇena saha peṣayet //Kontext
ÅK, 2, 1, 127.2
  yojayedvāpane cedaṃ bījānāṃ yatra yatra vai //Kontext
ÅK, 2, 1, 204.1
  yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā /Kontext
ÅK, 2, 1, 205.1
  vajreṇa rasarājena bījena ca samāśritā /Kontext
ÅK, 2, 1, 324.2
  eraṇḍabījataile vā tilataile'thavā ghṛte //Kontext