Fundstellen

RAdhy, 1, 22.2
  darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet //Kontext
RAdhy, 1, 153.1
  ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet /Kontext
RAdhy, 1, 153.2
  raktatāpādanārthaṃ ca himarājiṃ ca jārayet //Kontext
RAdhy, 1, 156.1
  jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam /Kontext
RAdhy, 1, 201.2
  na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ //Kontext
RAdhy, 1, 337.2
  kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //Kontext
RAdhy, 1, 441.2
  khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet //Kontext