Fundstellen

RKDh, 1, 1, 33.2
  navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset //Kontext
RKDh, 1, 1, 33.2
  navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset //Kontext
RKDh, 1, 1, 41.2
  adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //Kontext
RKDh, 1, 1, 63.3
  tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /Kontext
RKDh, 1, 1, 112.2
  tadupari viḍamadhyagataḥ sthāpyaḥ sūto mṛdaḥ kuṇḍyām //Kontext
RKDh, 1, 1, 148.7
  jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /Kontext
RKDh, 1, 1, 148.8
  balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ //Kontext
RKDh, 1, 1, 157.2
  nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham //Kontext
RKDh, 1, 1, 181.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvad ākṛṣṇatāṃ gatam //Kontext
RKDh, 1, 1, 201.2
  ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā //Kontext
RKDh, 1, 1, 202.2
  peṣayedvajritoyena yāvattacchlakṣṇatāṃ gatam //Kontext
RKDh, 1, 1, 236.1
  vahnimadhyānna gaccheddhi pakṣacchedī ca tiṣṭhati /Kontext
RKDh, 1, 1, 248.0
  lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet //Kontext
RKDh, 1, 1, 267.2
  kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet //Kontext
RKDh, 1, 2, 17.2
  mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham //Kontext
RKDh, 1, 2, 19.2
  vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate //Kontext