Fundstellen

ÅK, 1, 26, 1.2
  khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi //Kontext
ÅK, 1, 26, 120.1
  cakrayantramidaṃ sūtabhasmakarmaṇi śasyate /Kontext
ÅK, 1, 26, 194.1
  raktavargakṛtālepā samuktā svarṇakarmasu /Kontext
ÅK, 1, 26, 245.1
  karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi //Kontext
ÅK, 2, 1, 9.1
  ete uparasāḥ khyātā rasarājasya karmaṇi /Kontext
ÅK, 2, 1, 145.2
  kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe //Kontext
ÅK, 2, 1, 184.1
  haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet /Kontext
ÅK, 2, 1, 185.2
  haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ //Kontext
ÅK, 2, 1, 188.2
  lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi //Kontext
ÅK, 2, 1, 221.1
  rasendre jāraṇākarmajāritaṃ koṭivedhakṛt /Kontext
ÅK, 2, 1, 317.1
  tārakarmaṇi saṃpūjyo medodurmāṃsakṛntanaḥ /Kontext