Fundstellen

Ã…K, 1, 26, 1.2
  khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi //Kontext
Ã…K, 1, 26, 120.1
  cakrayantramidaṃ sūtabhasmakarmaṇi śasyate /Kontext
Ã…K, 1, 26, 194.1
  raktavargakṛtālepā samuktā svarṇakarmasu /Kontext
Ã…K, 1, 26, 245.1
  karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi //Kontext
Ã…K, 2, 1, 9.1
  ete uparasāḥ khyātā rasarājasya karmaṇi /Kontext
Ã…K, 2, 1, 145.2
  kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe //Kontext
Ã…K, 2, 1, 184.1
  haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet /Kontext
Ã…K, 2, 1, 185.2
  haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ //Kontext
Ã…K, 2, 1, 188.2
  lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi //Kontext
Ã…K, 2, 1, 221.1
  rasendre jāraṇākarmajāritaṃ koṭivedhakṛt /Kontext
Ã…K, 2, 1, 317.1
  tārakarmaṇi saṃpūjyo medodurmāṃsakṛntanaḥ /Kontext
BhPr, 1, 8, 16.2
  tasmādrajatamutpannamuktakarmasu yojayet //Kontext
BhPr, 2, 3, 14.1
  nirutthaṃ jāyate bhasma sarvakarmasu yojayet /Kontext
BhPr, 2, 3, 133.2
  nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet //Kontext
BhPr, 2, 3, 164.2
  tadā kāryāṇi kurute prayojyaḥ sarvakarmasu //Kontext
BhPr, 2, 3, 174.2
  yathocitānupānena sarvakarmasu yojayet //Kontext
BhPr, 2, 3, 203.2
  śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet //Kontext
BhPr, 2, 3, 206.3
  evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet //Kontext
BhPr, 2, 3, 213.2
  mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu //Kontext
KaiNigh, 2, 115.1
  kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi /Kontext
KaiNigh, 2, 131.1
  pālāśaḥ karmasu śreṣṭhaḥ sarveṣvapi niratyayaḥ /Kontext
RAdhy, 1, 5.1
  prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ /Kontext
RAdhy, 1, 97.1
  niyāmikāṃ tato vacmi sūtasya mārakarmaṇi /Kontext
RAdhy, 1, 263.1
  ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /Kontext
RAdhy, 1, 263.2
  anayā yāni karmāṇi vakṣyante tāni dhātuṣu //Kontext
RAdhy, 1, 320.2
  yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //Kontext
RAdhy, 1, 334.2
  hemakartÂṝṇi karmāṇi jāyante saṃgatāni vai //Kontext
RAdhy, 1, 426.2
  tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam //Kontext
RAdhy, 1, 437.1
  tridhābhrakadruteḥ karma vaṅge syācchatavedhakam /Kontext
RArṇ, 1, 18.2
  karmayogena deveśi prāpyate piṇḍadhāraṇam /Kontext
RArṇ, 1, 18.3
  rasaśca pavanaśceti karmayogo dvidhā mataḥ //Kontext
RArṇ, 1, 55.1
  gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ /Kontext
RArṇ, 1, 55.2
  sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //Kontext
RArṇ, 1, 56.1
  yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade /Kontext
RArṇ, 10, 7.2
  taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet /Kontext
RArṇ, 10, 8.3
  miśrakaṃ tu vijānīyādudvāhakarmakārakam //Kontext
RArṇ, 10, 24.2
  svedanaṃ ca tataḥ karma dīyamānasya mardanam //Kontext
RArṇ, 10, 29.2
  baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //Kontext
RArṇ, 10, 30.0
  śṛṇu devi pravakṣyāmi karmayogasya vistaram //Kontext
RArṇ, 11, 17.0
  hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet //Kontext
RArṇ, 11, 21.2
  niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi //Kontext
RArṇ, 11, 58.3
  mukhena carate vyoma tārakarmaṇi śasyate //Kontext
RArṇ, 11, 77.2
  vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak //Kontext
RArṇ, 11, 112.2
  karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam //Kontext
RArṇ, 11, 128.2
  tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet //Kontext
RArṇ, 12, 46.2
  aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham //Kontext
RArṇ, 15, 17.1
  raktasya vakṣyate karma jarādāridranāśanam /Kontext
RArṇ, 15, 158.2
  dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt //Kontext
RArṇ, 15, 206.1
  udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ /Kontext
RArṇ, 16, 9.2
  tasmin drute jāraṇā ca kartavyā karmavedibhiḥ //Kontext
RArṇ, 16, 44.2
  pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet //Kontext
RArṇ, 16, 92.2
  tacca lohasya dehasya tattatkarmasu yojayet //Kontext
RArṇ, 17, 67.0
  sarjikāsindhudattaiśca vapet karmasu yojayet //Kontext
RArṇ, 17, 116.2
  vidhireṣa samākhyātastārakarmaṇi pūjitaḥ //Kontext
RArṇ, 4, 6.0
  evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret //Kontext
RArṇ, 5, 1.2
  niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara /Kontext
RArṇ, 6, 9.2
  tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet //Kontext
RArṇ, 7, 152.1
  vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi /Kontext
RArṇ, 7, 152.2
  nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet //Kontext
RCint, 2, 13.2
  vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //Kontext
RCint, 3, 3.1
  etatsādhakānyūnaviṃśatikarmāṇi bhavanti /Kontext
RCint, 3, 27.1
  adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi /Kontext
RCint, 3, 92.2
  tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet //Kontext
RCint, 3, 116.1
  tārakarmaṇyasya na tathā prayogo dṛśyate /Kontext
RCint, 3, 118.0
  etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi //Kontext
RCint, 3, 159.2
  no previewKontext
RCint, 3, 159.2
  no previewKontext
RCint, 3, 159.4
  ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni //Kontext
RCint, 3, 178.2
  karmāsya tridhā patralepeneti jñeyam //Kontext
RCint, 5, 17.2
  anena piṇḍikā kāryā rasendrasyoktakarmasu //Kontext
RCint, 6, 74.2
  karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet //Kontext
RCint, 7, 113.2
  kāntapāṣāṇaśuddhau tu rasakarma samācaret //Kontext
RCint, 8, 39.1
  tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit /Kontext
RCint, 8, 145.1
  abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam /Kontext
RCint, 8, 223.1
  gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ /Kontext
RCūM, 10, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi //Kontext
RCūM, 12, 7.2
  bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //Kontext
RCūM, 12, 38.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Kontext
RCūM, 16, 7.1
  yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi /Kontext
RCūM, 3, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Kontext
RCūM, 3, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Kontext
RCūM, 3, 4.1
  nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /Kontext
RCūM, 3, 4.2
  śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā //Kontext
RCūM, 3, 14.1
  śālāsammārjanārthaṃ hi rasapākāntakarma yat /Kontext
RCūM, 5, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Kontext
RCūM, 5, 5.1
  khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi /Kontext
RCūM, 9, 12.1
  rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /Kontext
RCūM, 9, 24.2
  pītavargo'yamuddiṣṭo rasarājasya karmaṇi //Kontext
RHT, 11, 8.2
  nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati //Kontext
RHT, 16, 24.2
  sarati rasendro vidhinā jñātvā tatkarmakauśalyam //Kontext
RHT, 18, 9.1
  iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma /Kontext
RHT, 18, 76.1
  evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena /Kontext
RHT, 18, 76.2
  jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena //Kontext
RHT, 3, 10.2
  tārasya tārakarmaṇi dattvā sūte tato gaganam //Kontext
RHT, 3, 27.2
  nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī //Kontext
RHT, 4, 1.2
  vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //Kontext
RHT, 5, 21.2
  vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam //Kontext
RHT, 5, 35.2
  tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam //Kontext
RHT, 9, 1.1
  iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /Kontext
RHT, 9, 3.1
  yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /Kontext
RKDh, 1, 1, 7.1
  evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret /Kontext
RKDh, 1, 1, 17.1
  khalvayantraṃ tridhā proktam mardanādiṣu karmasu /Kontext
RKDh, 1, 1, 46.2
  etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi //Kontext
RKDh, 1, 1, 111.1
  jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi /Kontext
RKDh, 1, 2, 5.2
  culhī tu dvimukhī proktā svedanādiṣu karmasu //Kontext
RKDh, 1, 2, 24.3
  daśādistu śatāntaḥ syādvyādhināśanakarmaṇi //Kontext
RKDh, 1, 2, 26.4
  lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt /Kontext
RKDh, 1, 2, 56.8
  vakṣojā vyādhināśārthe kaphajā bastikarmaṇi /Kontext
RMañj, 1, 9.1
  gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ /Kontext
RMañj, 1, 26.2
  jāyate śuddhasūto'yaṃ yojayet sarvakarmasu //Kontext
RMañj, 1, 35.2
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //Kontext
RMañj, 1, 35.2
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //Kontext
RMañj, 1, 36.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Kontext
RMañj, 2, 13.2
  bhasma tadyogavāhi syātsarvakarmasu yojayet //Kontext
RMañj, 2, 27.2
  adhasthaṃ rasasindūraṃ sarvakarmasu yojayet //Kontext
RMañj, 2, 50.3
  baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā //Kontext
RPSudh, 1, 5.2
  tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca //Kontext
RPSudh, 1, 25.1
  sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam /Kontext
RPSudh, 1, 25.2
  sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi /Kontext
RPSudh, 1, 36.1
  atha mardanakaṃ karma yena śuddhatamo rasaḥ /Kontext
RPSudh, 1, 45.1
  athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ /Kontext
RPSudh, 1, 47.1
  pātanaṃ hi mahatkarma kathayāmi suvistaram /Kontext
RPSudh, 1, 61.1
  adhunā kathayiṣyāmi rasarodhanakarma ca /Kontext
RPSudh, 1, 70.1
  mukhotpādanakaṃ karma prakāro dīpanasya hi /Kontext
RPSudh, 1, 76.2
  sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi //Kontext
RPSudh, 1, 77.0
  tathā ca daśa karmāṇi dehalohakarāṇi hi //Kontext
RPSudh, 1, 87.1
  tasmānmayā mānakarma kathitavyaṃ yathoditam /Kontext
RPSudh, 1, 93.1
  atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam /Kontext
RPSudh, 1, 99.2
  bāhyadrutikriyākarma śivabhaktyā hi sidhyati //Kontext
RPSudh, 1, 101.1
  atha jāraṇakaṃ karma kathayāmi suvistaram /Kontext
RPSudh, 1, 120.2
  mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //Kontext
RPSudh, 1, 131.2
  gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam //Kontext
RPSudh, 1, 133.1
  atha krāmaṇakaṃ karma pāradasya nigadyate /Kontext
RPSudh, 1, 158.1
  atha sevanakaṃ karma pāradasya daśāṣṭamam /Kontext
RPSudh, 1, 164.1
  eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /Kontext
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Kontext
RPSudh, 3, 22.2
  sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //Kontext
RPSudh, 7, 7.1
  saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca /Kontext
RPSudh, 7, 67.2
  adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai //Kontext
RRÃ…, R.kh., 2, 10.1
  jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi /Kontext
RRÃ…, R.kh., 3, 33.2
  niyāmakāstato vakṣye sūtasya mārakarmaṇi //Kontext
RRÃ…, R.kh., 4, 20.0
  sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //Kontext
RRÃ…, R.kh., 4, 51.1
  baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā /Kontext
RRÃ…, R.kh., 9, 12.2
  ādau mantrastataḥ karma yathākartavyam ucyate //Kontext
RRÃ…, V.kh., 1, 76.1
  samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /Kontext
RRÃ…, V.kh., 1, 76.2
  mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //Kontext
RRÃ…, V.kh., 10, 1.2
  yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //Kontext
RRÃ…, V.kh., 10, 44.2
  vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi //Kontext
RRÃ…, V.kh., 10, 89.2
  ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi //Kontext
RRÃ…, V.kh., 11, 1.1
  siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /Kontext
RRÃ…, V.kh., 11, 36.1
  svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /Kontext
RRÃ…, V.kh., 12, 63.2
  jārayettu yathāśaktyā tārakarmaṇi śasyate //Kontext
RRÃ…, V.kh., 12, 65.1
  caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi /Kontext
RRÃ…, V.kh., 12, 82.2
  kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi //Kontext
RRÃ…, V.kh., 12, 83.1
  tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi /Kontext
RRÃ…, V.kh., 13, 96.2
  ruddhvā dhmāte milatyeva tārakarmaṇi jārayet //Kontext
RRÃ…, V.kh., 13, 102.2
  tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet //Kontext
RRÃ…, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Kontext
RRÃ…, V.kh., 18, 97.1
  karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ /Kontext
RRÃ…, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Kontext
RRÃ…, V.kh., 2, 53.3
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt //Kontext
RRÃ…, V.kh., 2, 54.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Kontext
RRÃ…, V.kh., 3, 38.1
  mriyate nātra sandehaḥ sarvakarmasu yojayet /Kontext
RRÃ…, V.kh., 5, 27.2
  pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet //Kontext
RRÃ…, V.kh., 5, 56.1
  alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /Kontext
RRÃ…, V.kh., 7, 42.2
  drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet //Kontext
RRÃ…, V.kh., 8, 4.2
  tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet //Kontext
RRÃ…, V.kh., 9, 72.2
  jāyate bhasma sūto'yaṃ sarvakarmasu yojayet //Kontext
RRS, 10, 89.2
  pītavargo 'yamādiṣṭo rasarājasya karmaṇi //Kontext
RRS, 11, 16.1
  bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /Kontext
RRS, 11, 16.2
  saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma //Kontext
RRS, 11, 33.2
  mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //Kontext
RRS, 11, 46.2
  tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam //Kontext
RRS, 2, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /Kontext
RRS, 2, 9.3
  pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //Kontext
RRS, 3, 1.2
  kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi //Kontext
RRS, 4, 13.2
  bhūtavetālapāpaghnaṃ karmajavyādhināśanam //Kontext
RRS, 4, 43.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Kontext
RRS, 5, 99.0
  ādau mantrastataḥ karma kartavyaṃ mantra ucyate //Kontext
RRS, 7, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Kontext
RRS, 7, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Kontext
RRS, 7, 4.1
  nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /Kontext
RRS, 7, 4.2
  śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā /Kontext
RRS, 7, 22.1
  śālāsammārjanādyaṃ hi rasapākāntakarma yat /Kontext
RRS, 9, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Kontext
RSK, 1, 41.2
  svāṅgaśītaṃ samuddhṛtya sarvakarmasu yojayet //Kontext
ŚdhSaṃh, 2, 11, 98.1
  nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet /Kontext
ŚdhSaṃh, 2, 12, 29.1
  gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu /Kontext
ŚdhSaṃh, 2, 12, 34.2
  adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet //Kontext