Fundstellen

RRÅ, R.kh., 2, 30.1
  taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /Kontext
RRÅ, R.kh., 3, 5.1
  tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam /Kontext
RRÅ, R.kh., 8, 81.1
  athavā nāgapatrāṇi cūrṇaliptāni kharpare /Kontext
RRÅ, V.kh., 10, 13.1
  kharparasthe drute nāge brahmabījadalāni hi /Kontext
RRÅ, V.kh., 10, 15.2
  raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet //Kontext
RRÅ, V.kh., 10, 19.1
  pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet /Kontext
RRÅ, V.kh., 15, 96.2
  mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet //Kontext
RRÅ, V.kh., 19, 117.1
  pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /Kontext
RRÅ, V.kh., 4, 14.2
  palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet //Kontext
RRÅ, V.kh., 4, 20.2
  gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam //Kontext
RRÅ, V.kh., 4, 57.1
  drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 6, 40.2
  tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam //Kontext
RRÅ, V.kh., 6, 56.2
  tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam //Kontext
RRÅ, V.kh., 6, 78.1
  punarmṛtkharpare pacyādgokṣīreṇa samāyutam /Kontext
RRÅ, V.kh., 8, 1.2
  takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //Kontext
RRÅ, V.kh., 8, 76.2
  tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //Kontext
RRÅ, V.kh., 8, 118.4
  tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare //Kontext
RRÅ, V.kh., 8, 142.1
  phaṭkarīcūrṇamādāya kharpare hyadharottaram /Kontext