Fundstellen

RRÅ, R.kh., 4, 16.2
  peṣayetsahadevyātha lepayet tāmrasaṃpuṭam //Kontext
RRÅ, R.kh., 4, 18.1
  citrakaiḥ sahadevyā ca gandhakair lepayed bahiḥ /Kontext
RRÅ, R.kh., 5, 7.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /Kontext
RRÅ, R.kh., 5, 24.2
  mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet //Kontext
RRÅ, R.kh., 5, 42.2
  punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca //Kontext
RRÅ, R.kh., 7, 31.1
  pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /Kontext
RRÅ, R.kh., 8, 8.1
  piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /Kontext
RRÅ, R.kh., 8, 14.2
  piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 8, 35.1
  snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 38.1
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 40.1
  athavā gandhatālena lepyaṃ jambīrapeṣitam /Kontext
RRÅ, R.kh., 8, 43.2
  tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //Kontext
RRÅ, R.kh., 8, 51.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Kontext
RRÅ, R.kh., 8, 56.1
  tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, R.kh., 8, 70.1
  tadgolaṃ sūraṇasyāntar tu lepayet /Kontext
RRÅ, R.kh., 8, 74.1
  nirguṇḍīmūlacūrṇena mārkadugdhena lepayet /Kontext
RRÅ, R.kh., 8, 96.1
  vaṅgapādena sūtena vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 97.1
  piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 98.1
  sūtaliptaṃ vaṅgapatraṃ golake samalepitam /Kontext
RRÅ, R.kh., 9, 13.2
  tena lauhasya patrāṇi lepayetpalapañcakam //Kontext
RRÅ, R.kh., 9, 34.1
  lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet /Kontext
RRÅ, R.kh., 9, 61.2
  kāṃsyāraghoṣapatrāṇi tilakalkena lepayet //Kontext
RRÅ, V.kh., 10, 2.1
  tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ /Kontext
RRÅ, V.kh., 12, 4.1
  kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet /Kontext
RRÅ, V.kh., 12, 28.1
  yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet /Kontext
RRÅ, V.kh., 12, 80.1
  navasārairayaḥpātraṃ lepayettatra nikṣipet /Kontext
RRÅ, V.kh., 13, 59.2
  yāmametena kalkena lepyā vārtākamūṣikā //Kontext
RRÅ, V.kh., 14, 61.2
  tatastena śatāṃśena madhunāktena lepayet //Kontext
RRÅ, V.kh., 15, 26.2
  viṃśavāraṃ prayatnena tena kalkena lepayet //Kontext
RRÅ, V.kh., 15, 28.2
  peṣayenmātuluṃgāmlaistena kalkena lepayet //Kontext
RRÅ, V.kh., 15, 106.1
  lepayenmadhunāktena sahasrāṃśena tatpunaḥ /Kontext
RRÅ, V.kh., 16, 46.1
  śataṃ palaṃ svarṇapatre anenaiva tu lepayet /Kontext
RRÅ, V.kh., 16, 57.2
  anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ //Kontext
RRÅ, V.kh., 16, 67.1
  jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /Kontext
RRÅ, V.kh., 16, 69.2
  pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai //Kontext
RRÅ, V.kh., 16, 78.1
  marditaṃ kārayed golaṃ nirmalena ca lepayet /Kontext
RRÅ, V.kh., 16, 87.1
  samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /Kontext
RRÅ, V.kh., 16, 88.2
  lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam /Kontext
RRÅ, V.kh., 16, 92.1
  vajramūṣodaraṃ tena lepayetsarvato'ṅgulam /Kontext
RRÅ, V.kh., 16, 100.2
  tadgolaṃ nigalenaiva sarvato lepayed ghanam //Kontext
RRÅ, V.kh., 17, 2.1
  śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet /Kontext
RRÅ, V.kh., 17, 5.2
  anena kṣārakalkena pūrvapatrāṇi lepayet //Kontext
RRÅ, V.kh., 17, 6.1
  ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 17, 27.1
  narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā /Kontext
RRÅ, V.kh., 18, 57.1
  drutayo mīlitā yena mūṣāṃ tenaiva lepayet /Kontext
RRÅ, V.kh., 18, 135.1
  tenaiva pādabhāgena hemapatrāṇi lepayet /Kontext
RRÅ, V.kh., 18, 136.1
  anena cāṣṭamāṃśena pūrvaliptāni lepayet /Kontext
RRÅ, V.kh., 18, 137.2
  kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //Kontext
RRÅ, V.kh., 18, 161.2
  anena mṛtavajraṃ tu lepitaṃ kārayettataḥ //Kontext
RRÅ, V.kh., 18, 163.1
  athavā vajrabījaṃ ca pūrvakalkena lepitam /Kontext
RRÅ, V.kh., 18, 171.2
  viḍalepitamūṣāyām ekādaśaguṇaṃ kramāt //Kontext
RRÅ, V.kh., 18, 173.1
  śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam /Kontext
RRÅ, V.kh., 18, 176.1
  anenaiva śatāṃśena madhūcchiṣṭena lepayet /Kontext
RRÅ, V.kh., 19, 90.1
  pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet /Kontext
RRÅ, V.kh., 19, 94.1
  lepyamaṅgulamānena chāyāśuṣkaṃ ca kārayet /Kontext
RRÅ, V.kh., 2, 26.2
  lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā //Kontext
RRÅ, V.kh., 20, 28.2
  vajramūṣodare cātha tena kalkena lepya vai //Kontext
RRÅ, V.kh., 20, 51.1
  kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam /Kontext
RRÅ, V.kh., 20, 64.1
  śuddhāni tāmrapatrāṇi tena kalkena lepayet /Kontext
RRÅ, V.kh., 20, 64.2
  ruddhvā gajapuṭe pacyātpunarutthāpya lepayet //Kontext
RRÅ, V.kh., 20, 66.1
  raktasnuhīpayobhiśca tāmrapatrāṇi lepayet /Kontext
RRÅ, V.kh., 20, 70.3
  punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 119.1
  grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /Kontext
RRÅ, V.kh., 20, 139.1
  śilayā ravidugdhena nāgapatrāṇi lepayet /Kontext
RRÅ, V.kh., 3, 44.2
  śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi //Kontext
RRÅ, V.kh., 3, 112.1
  tena lohasya patrāṇi lepayet palapañcakam /Kontext
RRÅ, V.kh., 3, 125.2
  piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet //Kontext
RRÅ, V.kh., 3, 126.2
  tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet //Kontext
RRÅ, V.kh., 4, 32.2
  nārīstanyena sampiṣya lepayed gandhapiṣṭikām //Kontext
RRÅ, V.kh., 4, 39.1
  lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet /Kontext
RRÅ, V.kh., 4, 42.1
  tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /Kontext
RRÅ, V.kh., 4, 46.1
  marditaṃ lepayettena tāmrapatraṃ palāṣṭakam /Kontext
RRÅ, V.kh., 4, 49.2
  gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet //Kontext
RRÅ, V.kh., 4, 52.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 66.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 76.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 80.1
  tārāriṣṭasya patrāṇi lepayitvā puṭe pacet /Kontext
RRÅ, V.kh., 4, 83.1
  dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /Kontext
RRÅ, V.kh., 4, 84.1
  ardhakalkena lepyātha pādakalkena vā punaḥ /Kontext
RRÅ, V.kh., 4, 89.1
  tena tārasya patrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 95.2
  patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 96.2
  tatastasyaiva patrāṇi tena kalkena lepayet //Kontext
RRÅ, V.kh., 4, 115.1
  kṣaudrayuktena tenaiva tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 125.1
  tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 134.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 145.1
  tārāriṣṭasya patrāṇi lepayitvā puṭe pacet /Kontext
RRÅ, V.kh., 4, 148.1
  dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /Kontext
RRÅ, V.kh., 4, 149.1
  ardhakalkena lepyo'tha pādakalkena vai punaḥ /Kontext
RRÅ, V.kh., 4, 161.2
  catuḥṣaṣṭitamāṃśena tārapatrāṇi lepayet //Kontext
RRÅ, V.kh., 5, 5.1
  sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet /Kontext
RRÅ, V.kh., 5, 7.2
  nāgavaikrāntayogena madhūcchiṣṭena lepayet //Kontext
RRÅ, V.kh., 5, 16.1
  mātuluṅgadravairmardya tena patrāṇi lepayet /Kontext
RRÅ, V.kh., 5, 17.1
  punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet /Kontext
RRÅ, V.kh., 6, 15.2
  lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 6, 40.1
  kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam /Kontext
RRÅ, V.kh., 6, 51.1
  pūrvatāmrasya patrāṇi kalkenānena lepayet /Kontext
RRÅ, V.kh., 6, 53.2
  marditaṃ lepayettena tāmrapātraṃ suśodhitam //Kontext
RRÅ, V.kh., 6, 54.2
  punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 6, 63.2
  śatavāraṃ prayatnena tena patrāṇi lepayet //Kontext
RRÅ, V.kh., 6, 65.1
  punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt /Kontext
RRÅ, V.kh., 6, 69.1
  punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet /Kontext
RRÅ, V.kh., 6, 79.2
  tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā //Kontext
RRÅ, V.kh., 6, 119.1
  tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet /Kontext
RRÅ, V.kh., 6, 119.2
  piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //Kontext
RRÅ, V.kh., 6, 120.2
  samuddhṛtya punarlepyamaṣṭamāṃśena tena vai //Kontext
RRÅ, V.kh., 6, 122.2
  dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ //Kontext
RRÅ, V.kh., 7, 16.3
  eteṣvekena tadgolaṃ lepyamaṅgulamātrakam //Kontext
RRÅ, V.kh., 7, 20.1
  mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /Kontext
RRÅ, V.kh., 7, 21.1
  ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat /Kontext
RRÅ, V.kh., 7, 63.1
  anena madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 7, 63.2
  ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //Kontext
RRÅ, V.kh., 7, 66.2
  śuddhāni nāgapatrāṇi samamānena lepayet //Kontext
RRÅ, V.kh., 7, 69.1
  tena vā mṛtanāgena hyamlapiṣṭena lepayet /Kontext
RRÅ, V.kh., 7, 75.1
  tridinaṃ mātuluṅgāmlair etatkalkena lepayet /Kontext
RRÅ, V.kh., 7, 86.1
  anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 114.1
  bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam /Kontext
RRÅ, V.kh., 8, 10.1
  lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 8, 87.2
  tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet //Kontext
RRÅ, V.kh., 8, 131.1
  anena cārdhabhāgena tāmrapatrāṇi lepayet /Kontext
RRÅ, V.kh., 9, 2.2
  strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam //Kontext
RRÅ, V.kh., 9, 23.1
  mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet /Kontext
RRÅ, V.kh., 9, 61.1
  pakvabījasya patrāṇi tulyānyetena lepayet /Kontext
RRÅ, V.kh., 9, 91.1
  athavā madhunāktena candrārkau lepayettataḥ /Kontext
RRÅ, V.kh., 9, 92.1
  athavā tārapatrāṇi madhunāktena lepayet /Kontext
RRÅ, V.kh., 9, 98.1
  pūrvoktabhasmasūtena amlapiṣṭena lepayet /Kontext