Fundstellen

ÅK, 1, 25, 49.1
  svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam /Kontext
ÅK, 1, 26, 78.2
  tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet //Kontext
RArṇ, 11, 124.2
  tataḥ śalākayā grāsān agnistho grasate rasaḥ //Kontext
RArṇ, 11, 149.1
  agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /Kontext
RArṇ, 11, 203.0
  śalākājāraṇādvāpi mūrtibandhatvamiṣyate //Kontext
RArṇ, 14, 124.2
  siddhaṃ bhasma bhavellohaśalākena ca cālayet //Kontext
RArṇ, 17, 160.2
  vāpayet siddhasūtena śalākāṃ caiva cālayet //Kontext
RCūM, 14, 200.1
  kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet /Kontext
RCūM, 3, 16.2
  vaiṇavībhiḥ śalākābhinirmitā grathitā guṇaiḥ //Kontext
RCūM, 4, 51.1
  svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam /Kontext
RCūM, 5, 80.1
  tiryaglohaśalākāśca tanvīstiryag vinikṣipet /Kontext
RHT, 5, 10.2
  lohaśalākā yojyāstatrāpi ca hemapatrāṇi //Kontext
RKDh, 1, 1, 68.2
  tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā //Kontext
RKDh, 1, 1, 120.1
  tiryaglohaṃ śalākāśca tanvīstiryag vinikṣipet /Kontext
RPSudh, 6, 78.1
  pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ /Kontext
RRÅ, V.kh., 19, 53.2
  chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //Kontext
RRS, 7, 9.2
  cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī //Kontext
RRS, 7, 10.2
  vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ /Kontext
RRS, 9, 68.1
  tiryaglohaśalākāśca tanvīstiryag vinikṣipet /Kontext