Fundstellen

RKDh, 1, 1, 31.2
  gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ //Kontext
RKDh, 1, 1, 40.1
  mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /Kontext
RKDh, 1, 1, 45.2
  bhūgarte tat samādhāya cordhvamākīrya vahninā //Kontext
RKDh, 1, 1, 51.1
  kācakūpīmukhe samyag vahniṃ prajvālayettataḥ /Kontext
RKDh, 1, 1, 53.2
  ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ //Kontext
RKDh, 1, 1, 94.1
  gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam /Kontext
RKDh, 1, 1, 115.2
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RKDh, 1, 1, 122.1
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ /Kontext
RKDh, 1, 1, 132.2
  tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam //Kontext
RKDh, 1, 1, 158.1
  pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam /Kontext
RKDh, 1, 1, 163.1
  cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ /Kontext
RKDh, 1, 1, 205.1
  vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu /Kontext
RKDh, 1, 1, 205.1
  vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu /Kontext
RKDh, 1, 1, 231.2
  prasthena miśritaṃ vahnau tailaśeṣaṃ ca kārayet //Kontext
RKDh, 1, 1, 236.1
  vahnimadhyānna gaccheddhi pakṣacchedī ca tiṣṭhati /Kontext
RKDh, 1, 2, 35.1
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /Kontext
RKDh, 1, 2, 40.1
  vahnimatra kṣitau samyaṅnikhanya dvyaṃgulādadhaḥ /Kontext
RKDh, 1, 2, 41.4
  vahninā vihite pāke tad bhāṇḍapuṭam ucyate //Kontext
RKDh, 1, 2, 60.4
  vedikavidhinā vahniṃ nidhāya hutvāhutīstatra /Kontext