Fundstellen

RCūM, 10, 2.1
  gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam /Kontext
RCūM, 10, 31.2
  kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ //Kontext
RCūM, 10, 74.2
  rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Kontext
RCūM, 10, 79.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //Kontext
RCūM, 10, 99.1
  śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt /Kontext
RCūM, 10, 100.1
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut /Kontext
RCūM, 10, 101.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
RCūM, 10, 112.1
  rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /Kontext
RCūM, 10, 112.2
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Kontext
RCūM, 10, 131.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Kontext
RCūM, 11, 51.1
  vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ /Kontext
RCūM, 11, 52.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca /Kontext
RCūM, 11, 63.2
  vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //Kontext
RCūM, 11, 66.2
  atidurdharahidhmāghnaṃ viṣajvaragadāpaham //Kontext
RCūM, 11, 67.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Kontext
RCūM, 11, 78.3
  vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam //Kontext
RCūM, 11, 79.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Kontext
RCūM, 11, 79.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Kontext
RCūM, 11, 87.1
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Kontext
RCūM, 11, 87.1
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Kontext
RCūM, 11, 94.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
RCūM, 11, 97.2
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Kontext
RCūM, 11, 97.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam //Kontext
RCūM, 11, 100.1
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /Kontext
RCūM, 11, 104.2
  agnijāras tridoṣaghno dhanurvātādivātanut /Kontext
RCūM, 11, 108.2
  hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ //Kontext
RCūM, 12, 7.2
  bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //Kontext
RCūM, 12, 10.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Kontext
RCūM, 12, 13.1
  kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /Kontext
RCūM, 12, 16.2
  durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam //Kontext
RCūM, 12, 26.1
  āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /Kontext
RCūM, 12, 47.1
  kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Kontext
RCūM, 12, 47.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Kontext
RCūM, 12, 50.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Kontext
RCūM, 12, 53.1
  vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Kontext
RCūM, 12, 53.2
  pittapradhānarogaghnaṃ dīpanaṃ malamocanam //Kontext
RCūM, 13, 39.1
  kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param /Kontext
RCūM, 14, 8.2
  rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //Kontext
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Kontext
RCūM, 14, 71.2
  nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nĀṝṇām //Kontext
RCūM, 14, 123.1
  tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /Kontext
RCūM, 14, 133.2
  medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //Kontext
RCūM, 14, 133.2
  medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //Kontext
RCūM, 14, 146.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Kontext
RCūM, 14, 164.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Kontext
RCūM, 14, 172.1
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Kontext
RCūM, 14, 172.2
  viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam //Kontext
RCūM, 14, 176.2
  krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam //Kontext
RCūM, 14, 180.2
  rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam //Kontext
RCūM, 15, 35.2
  rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate //Kontext
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext