Fundstellen

RRS, 11, 92.1
  hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /Kontext
RRS, 11, 127.3
  kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet //Kontext
RRS, 2, 52.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Kontext
RRS, 2, 104.1
  svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /Kontext
RRS, 2, 105.1
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /Kontext
RRS, 2, 106.1
  tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /Kontext
RRS, 2, 138.1
  capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ /Kontext
RRS, 3, 64.1
  īṣatpītā guruḥ snigdhā pītikā viṣanāśanī /Kontext
RRS, 3, 71.1
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /Kontext
RRS, 3, 106.1
  nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /Kontext
RRS, 3, 114.1
  pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /Kontext
RRS, 3, 140.0
  tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //Kontext
RRS, 3, 156.1
  sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham /Kontext
RRS, 3, 159.3
  gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RRS, 4, 21.1
  haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /Kontext
RRS, 4, 24.1
  puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /Kontext
RRS, 4, 29.2
  vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //Kontext
RRS, 4, 50.1
  ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /Kontext
RRS, 4, 54.1
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Kontext
RRS, 4, 57.1
  vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /Kontext
RRS, 5, 25.1
  ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu /Kontext
RRS, 5, 28.1
  raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /Kontext
RRS, 5, 44.1
  susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /Kontext
RRS, 5, 80.1
  nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /Kontext
RRS, 5, 195.1
  gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /Kontext
RRS, 8, 30.1
  tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam /Kontext
RRS, 9, 77.1
  khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ /Kontext