RArṇ, 11, 98.0 |
bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // | Kontext |
RArṇ, 13, 1.3 |
ataḥ paraṃ samācakṣva samyagbaddhasya jāraṇām // | Kontext |
RArṇ, 15, 139.1 |
mukhena grasate grāsaṃ jāraṇā tena sundari / | Kontext |
RArṇ, 16, 9.2 |
tasmin drute jāraṇā ca kartavyā karmavedibhiḥ // | Kontext |
RCint, 3, 40.0 |
jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // | Kontext |
RCint, 3, 42.2 |
sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Kontext |
RCint, 3, 54.2 |
yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // | Kontext |
RCint, 3, 89.2 |
sampratyubhayoreva prādhānyena jāraṇocyate // | Kontext |
RCint, 3, 100.1 |
garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha / | Kontext |
RRÅ, V.kh., 10, 62.2 |
tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam // | Kontext |
RRÅ, V.kh., 12, 75.1 |
asyaiva jāraṇāyogyo vyomasaṃskāra ucyate / | Kontext |
RRÅ, V.kh., 16, 83.2 |
tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // | Kontext |
RRÅ, V.kh., 18, 60.2 |
tatastaṃ pakvabījena sārayejjāraṇātrayam // | Kontext |
RRÅ, V.kh., 18, 77.1 |
jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe / | Kontext |
RRÅ, V.kh., 18, 149.2 |
sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext |
RRÅ, V.kh., 4, 36.1 |
athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe / | Kontext |
RRS, 11, 16.1 |
bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / | Kontext |
RRS, 8, 72.2 |
iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // | Kontext |
RRS, 8, 74.0 |
samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // | Kontext |
RRS, 8, 75.0 |
nirmukhā jāraṇā proktā bījādānena bhāgataḥ // | Kontext |
RRS, 8, 78.3 |
iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā // | Kontext |
RRS, 8, 85.2 |
jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // | Kontext |
RRS, 9, 73.2 |
dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane // | Kontext |