Fundstellen

RKDh, 1, 1, 21.1
  ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /Kontext
RKDh, 1, 1, 37.2
  bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam /Kontext
RKDh, 1, 1, 39.1
  pātram etattu gartasthe pātre yatnena vinyaset /Kontext
RKDh, 1, 1, 40.1
  mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /Kontext
RKDh, 1, 1, 44.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Kontext
RKDh, 1, 1, 45.2
  bhūgarte tat samādhāya cordhvamākīrya vahninā //Kontext
RKDh, 1, 1, 64.3
  garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam //Kontext
RKDh, 1, 1, 74.1
  culhisaṃstheṣṭikāgarte 'nyapātreṇa tirohite /Kontext
RKDh, 1, 1, 76.3
  koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā /Kontext
RKDh, 1, 1, 94.3
  vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca /Kontext
RKDh, 1, 1, 95.1
  gartasya paritaḥ kuryāt pālikām aṅgulocchritām /Kontext
RKDh, 1, 1, 95.2
  garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //Kontext
RKDh, 1, 1, 161.1
  kṣiptvā taṃ paṃkile garte jvālayenmūrdhni pāvakam /Kontext
RKDh, 1, 2, 39.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Kontext