Fundstellen

RKDh, 1, 1, 166.2
  dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam //Kontext
RRÅ, R.kh., 7, 46.2
  koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ //Kontext
RRÅ, V.kh., 13, 11.1
  khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan /Kontext
RRÅ, V.kh., 13, 55.2
  tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā /Kontext
RRÅ, V.kh., 13, 68.2
  etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham //Kontext
RRÅ, V.kh., 16, 88.3
  koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ //Kontext
RRÅ, V.kh., 20, 4.1
  koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet /Kontext
RRÅ, V.kh., 20, 38.1
  ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman /Kontext
RRÅ, V.kh., 5, 47.1
  koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam /Kontext
RRS, 9, 43.2
  dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam //Kontext