Fundstellen

ÅK, 1, 26, 6.1
  caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam /Kontext
ÅK, 1, 26, 8.2
  utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /Kontext
ÅK, 1, 26, 10.2
  lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ //Kontext
ÅK, 1, 26, 18.2
  caturaṅgulavistārā nimnayā dṛḍhabaddhayā //Kontext
ÅK, 1, 26, 20.2
  sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā //Kontext
ÅK, 1, 26, 113.1
  nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām /Kontext
ÅK, 1, 26, 176.2
  mañjūṣākāramūṣā yā nimnatāyāmavistarā //Kontext
ÅK, 1, 26, 213.1
  dvādaśāṅgulanimnā yā prādeśapramitā tathā /Kontext
ÅK, 1, 26, 223.2
  nimnavistarataḥ kuṇḍe dvihaste caturaśrake //Kontext