Fundstellen

KaiNigh, 2, 20.1
  vapraṃ dhātumalaṃ vaṅgamalaṃ kṛṣṇaṃ mahābalam /Kontext
KaiNigh, 2, 22.2
  lohaṃ kṛṣṇaṃ ghanalohaṃ vīraṃ cīmaram āyasam //Kontext
KaiNigh, 2, 69.2
  sauvīraṃ mecakaṃ kṛṣṇaṃ suvīraṃ raktasaṃvaram //Kontext
KaiNigh, 2, 94.2
  saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudramaudbhidam //Kontext
KaiNigh, 2, 103.1
  kṛṣṇaṃ ca kṛṣṇalavaṇaṃ mecakaṃ tilakaṃ tathā /Kontext
MPālNigh, 4, 37.1
  sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam /Kontext
RArṇ, 17, 28.1
  pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam /Kontext
RArṇ, 17, 31.1
  śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet /Kontext
RArṇ, 17, 62.1
  dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet /Kontext
RājNigh, 13, 86.1
  añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā /Kontext