Fundstellen

ÅK, 1, 26, 187.2
  gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam //Kontext
ÅK, 1, 26, 241.2
  varāhapuṭasaṃjñaṃ hi gajasaṃjñaṃ puṭe bhavet //Kontext
ÅK, 2, 1, 333.1
  sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ /Kontext
BhPr, 1, 8, 184.2
  śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ /Kontext
BhPr, 2, 3, 79.1
  siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /Kontext
RArṇ, 12, 367.2
  vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke nityam //Kontext
RArṇ, 15, 63.3
  lākṣābho badhyate sūto gajeneva mahāgajaḥ /Kontext
RArṇ, 15, 63.3
  lākṣābho badhyate sūto gajeneva mahāgajaḥ /Kontext
RArṇ, 17, 109.1
  gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham /Kontext
RArṇ, 6, 49.1
  madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate /Kontext
RArṇ, 7, 77.2
  dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt //Kontext
RArṇ, 8, 10.2
  gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ //Kontext
RArṇ, 8, 11.1
  gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije /Kontext
RCint, 8, 243.1
  māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ /Kontext
RKDh, 1, 1, 181.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvad ākṛṣṇatāṃ gatam //Kontext
RKDh, 1, 2, 35.2
  gajahastapramāṇena puṭaṃ gajapuṭaṃ smṛtam //Kontext
RKDh, 1, 2, 36.1
  kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ /Kontext
RKDh, 1, 2, 36.2
  gajahastapramāṇena caturasraṃ ca gartakam /Kontext
RMañj, 2, 13.1
  karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje /Kontext
RPSudh, 1, 103.2
  gajavaṃgau mahāghorāvasevyau hi nirantaram //Kontext
RPSudh, 3, 9.1
  gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ /Kontext
RPSudh, 5, 19.1
  puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam /Kontext
RRÅ, R.kh., 5, 38.2
  gajadantasamaṃ piṣṭvā vajrīdugdhena golakam //Kontext
RRÅ, R.kh., 8, 100.1
  gajākhye jāyate bhasma catvāriṃśativaṅgakam /Kontext
RRÅ, R.kh., 9, 32.1
  amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet /Kontext
RRÅ, V.kh., 15, 38.1
  vṛṣasya mūtramādāya gajasya mahiṣasya vā /Kontext
RRÅ, V.kh., 2, 10.2
  nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca //Kontext
RRÅ, V.kh., 3, 22.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Kontext
RRÅ, V.kh., 8, 138.1
  gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /Kontext
RRS, 5, 93.0
  madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate //Kontext
RSK, 1, 48.1
  vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /Kontext
RSK, 2, 52.2
  sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā //Kontext