Fundstellen

RMañj, 1, 26.2
  jāyate śuddhasūto'yaṃ yojayet sarvakarmasu //Kontext
RMañj, 2, 18.1
  jāyate rasasindūraṃ taruṇāruṇasannibham /Kontext
RMañj, 2, 34.3
  āraktaṃ jāyate bhasma sarvayogeṣu yojayet //Kontext
RMañj, 2, 36.1
  pācayedrasasindūraṃ jāyate'ruṇasannibham /Kontext
RMañj, 3, 53.2
  sarvarogaharaṃ vyoma jāyate yogavāhakam //Kontext
RMañj, 3, 56.1
  śatadhā puṭitaṃ bhasma jāyate padmarāgavat /Kontext
RMañj, 3, 61.2
  goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham //Kontext
RMañj, 4, 23.2
  aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ //Kontext
RMañj, 5, 6.2
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //Kontext
RMañj, 5, 11.1
  anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam /Kontext
RMañj, 5, 43.1
  evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam /Kontext
RMañj, 5, 55.1
  tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam /Kontext
RMañj, 6, 107.1
  bhojanecchā yadā tasya jāyate rogiṇastadā /Kontext
RMañj, 6, 112.2
  ebhiḥ prakāraistāpasya jāyate śamanaṃ param //Kontext
RMañj, 6, 281.1
  ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ /Kontext
RMañj, 6, 295.2
  taruṇī ramate bahvīrvīryahānirna jāyate //Kontext