Fundstellen

RArṇ, 10, 45.1
  triphalāvahnimūlatvāt gṛhakanyārasānvitam /Kontext
RArṇ, 11, 25.1
  mūlaṃ hilamucāyāstu kauverīmūlameva ca /Kontext
RArṇ, 11, 25.1
  mūlaṃ hilamucāyāstu kauverīmūlameva ca /Kontext
RArṇ, 11, 31.1
  kadalīkandaniryāsairmūlakandarasena ca /Kontext
RArṇ, 11, 39.1
  mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet /Kontext
RArṇ, 11, 43.1
  citrakārdrakamūlānāmekaikena tu saptadhā /Kontext
RArṇ, 12, 109.3
  tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //Kontext
RArṇ, 12, 110.1
  tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ /Kontext
RArṇ, 12, 111.1
  tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari /Kontext
RArṇ, 12, 139.1
  tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt /Kontext
RArṇ, 12, 175.2
  śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //Kontext
RArṇ, 12, 182.1
  devadālīphalaṃ mūlamīśvarīrasa eva ca /Kontext
RArṇ, 13, 8.2
  syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam //Kontext
RArṇ, 13, 8.2
  syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam //Kontext
RArṇ, 13, 9.1
  prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam /Kontext
RArṇ, 15, 45.2
  śalyāviśalyāmūlasya vāriṇā mardayeddinam //Kontext
RArṇ, 15, 66.2
  palāśamūlakvāthena mardayet tridinaṃ tataḥ //Kontext
RArṇ, 15, 67.2
  palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //Kontext
RArṇ, 15, 139.2
  rasonarājikāmūlair marditaṃ varavarṇini /Kontext
RArṇ, 15, 141.3
  palāśamūlatoyaṃ ca mardayettena sūtakam //Kontext
RArṇ, 15, 153.2
  mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate //Kontext
RArṇ, 15, 183.1
  nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ /Kontext
RArṇ, 15, 191.2
  mūlāni yavaciñcāyāḥ lāṅgalī cendravāruṇī //Kontext
RArṇ, 15, 193.2
  śvetāśvamāramūlāni mūlaṃ kanakavāruṇī //Kontext
RArṇ, 15, 193.2
  śvetāśvamāramūlāni mūlaṃ kanakavāruṇī //Kontext
RArṇ, 17, 93.2
  iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet //Kontext
RArṇ, 5, 7.2
  etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /Kontext
RArṇ, 5, 7.3
  dolāsvedaḥ prakartavyo mūlenānena suvrate //Kontext
RArṇ, 6, 12.1
  vanasūraṇabhūdhātrībhiṇḍīmūlāmlavetasaiḥ /Kontext
RArṇ, 6, 27.1
  mārjārapādīsvarasaphalamūlāmlamarditam /Kontext
RArṇ, 6, 61.1
  sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam /Kontext
RArṇ, 6, 62.2
  mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //Kontext
RArṇ, 6, 92.1
  peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā /Kontext
RArṇ, 6, 92.2
  āraktarākāmūlaṃ vā strīstanyena tu peṣitam //Kontext
RArṇ, 6, 115.1
  mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet /Kontext
RArṇ, 7, 91.2
  śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ //Kontext
RArṇ, 7, 117.1
  naktamāleṅgudīśakravāruṇīmūlasaṃyutaiḥ /Kontext
RArṇ, 7, 129.2
  aṅkolasya tu mūlāni kāñjikena prapeṣayet /Kontext
RArṇ, 9, 2.4
  śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //Kontext
RArṇ, 9, 5.1
  nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam /Kontext
RArṇ, 9, 15.1
  jambīrāmlena pacanaṃ śigrumūladraveṇa ca /Kontext