Fundstellen

RRÅ, R.kh., 1, 2.1
  rasoparasalohānāṃ tailamūlaphalaiḥ saha /Kontext
RRÅ, R.kh., 3, 17.2
  saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam //Kontext
RRÅ, R.kh., 3, 20.1
  kumbhīṃ samūlām uddhṛtya gomūtreṇa supeṣayet /Kontext
RRÅ, R.kh., 4, 22.2
  mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ //Kontext
RRÅ, R.kh., 5, 37.1
  dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /Kontext
RRÅ, R.kh., 5, 45.1
  raktotpalasya mūlaiśca meghanādasya kuḍmalaiḥ /Kontext
RRÅ, R.kh., 6, 27.1
  agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /Kontext
RRÅ, R.kh., 6, 30.1
  mūlajaiḥ kokilākṣasya kumārīśvetadūrvayoḥ /Kontext
RRÅ, R.kh., 6, 35.1
  dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /Kontext
RRÅ, R.kh., 7, 24.2
  agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet //Kontext
RRÅ, R.kh., 8, 74.1
  nirguṇḍīmūlacūrṇena mārkadugdhena lepayet /Kontext
RRÅ, R.kh., 9, 38.1
  śatāvarī vidāryāśca mūlakvāthe ca traiphale /Kontext
RRÅ, V.kh., 10, 64.2
  śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //Kontext
RRÅ, V.kh., 10, 72.1
  etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /Kontext
RRÅ, V.kh., 11, 6.2
  samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet //Kontext
RRÅ, V.kh., 13, 3.1
  peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam /Kontext
RRÅ, V.kh., 16, 110.1
  mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet /Kontext
RRÅ, V.kh., 16, 110.1
  mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet /Kontext
RRÅ, V.kh., 19, 50.2
  samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet //Kontext
RRÅ, V.kh., 19, 77.2
  mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet //Kontext
RRÅ, V.kh., 19, 91.0
  svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet //Kontext
RRÅ, V.kh., 19, 132.1
  mandāramūlamārdrāyāṃ bharaṇyāṃ vā kuśodbhavam /Kontext
RRÅ, V.kh., 19, 136.1
  kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /Kontext
RRÅ, V.kh., 19, 138.1
  mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /Kontext
RRÅ, V.kh., 19, 138.2
  tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //Kontext
RRÅ, V.kh., 19, 139.2
  mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam /Kontext
RRÅ, V.kh., 2, 3.1
  aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /Kontext
RRÅ, V.kh., 20, 8.1
  markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam /Kontext
RRÅ, V.kh., 20, 8.2
  markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam //Kontext
RRÅ, V.kh., 20, 10.1
  arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /Kontext
RRÅ, V.kh., 20, 44.1
  dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam /Kontext
RRÅ, V.kh., 20, 78.1
  raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 20, 80.2
  raktacitrakamūlāni bhallātatailapeṣitam //Kontext
RRÅ, V.kh., 20, 93.1
  devadālyā phalaṃ mūlam īśvarīphalajadravam /Kontext
RRÅ, V.kh., 20, 115.1
  tṛṇajyotīyamūlena mātuliṃgarasena ca /Kontext
RRÅ, V.kh., 20, 142.1
  tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca /Kontext
RRÅ, V.kh., 3, 32.2
  trivarṣarūḍhakārpāsamūlamādāya peṣayet //Kontext
RRÅ, V.kh., 3, 79.1
  śigrumūlaṃ kākamācī karpūraṃ śaṅkhapuṣpikā /Kontext
RRÅ, V.kh., 4, 26.2
  śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet //Kontext
RRÅ, V.kh., 4, 74.2
  mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /Kontext
RRÅ, V.kh., 4, 74.3
  śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //Kontext
RRÅ, V.kh., 4, 103.1
  śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /Kontext
RRÅ, V.kh., 4, 156.1
  śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /Kontext
RRÅ, V.kh., 6, 52.2
  kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā //Kontext
RRÅ, V.kh., 6, 86.2
  pālāśamūlakvāthena mardayecca dinatrayam //Kontext
RRÅ, V.kh., 6, 87.1
  brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam /Kontext
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Kontext
RRÅ, V.kh., 8, 96.1
  palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /Kontext
RRÅ, V.kh., 8, 133.2
  śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ //Kontext
RRÅ, V.kh., 8, 139.2
  śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ //Kontext
RRÅ, V.kh., 9, 51.1
  śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ /Kontext