Fundstellen

ÅK, 1, 26, 232.1
  gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Kontext
ÅK, 2, 1, 127.2
  yojayedvāpane cedaṃ bījānāṃ yatra yatra vai //Kontext
ÅK, 2, 1, 127.2
  yojayedvāpane cedaṃ bījānāṃ yatra yatra vai //Kontext
ÅK, 2, 1, 290.1
  yatra yatra patanti sma prarūḍhā gulmarūpataḥ /Kontext
ÅK, 2, 1, 290.1
  yatra yatra patanti sma prarūḍhā gulmarūpataḥ /Kontext
BhPr, 1, 8, 46.2
  lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate /Kontext
BhPr, 2, 3, 31.1
  bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam /Kontext
BhPr, 2, 3, 34.1
  bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate /Kontext
BhPr, 2, 3, 37.2
  pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam //Kontext
RAdhy, 1, 4.1
  yasmāttasmādapi śrutvā yatra kutrāpi vīkṣya ca /Kontext
RAdhy, 1, 7.2
  tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //Kontext
RAdhy, 1, 12.2
  vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ //Kontext
RAdhy, 1, 78.2
  culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam //Kontext
RAdhy, 1, 254.1
  bhāvenāpi mṛto bheko yatra kutrāpi labhyate /Kontext
RAdhy, 1, 362.1
  ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake /Kontext
RArṇ, 1, 20.2
  tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ //Kontext
RArṇ, 11, 107.0
  devāśca yatra līyante siddhastatraiva līyate //Kontext
RArṇ, 11, 158.2
  jāritaṃ dvādaśaguṇaṃ yatra tīkṣṇaṃ sureśvari //Kontext
RArṇ, 12, 259.2
  paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //Kontext
RArṇ, 12, 288.1
  anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam /Kontext
RArṇ, 4, 20.2
  yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam //Kontext
RArṇ, 4, 27.2
  mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati //Kontext
RArṇ, 6, 125.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Kontext
RArṇ, 6, 125.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Kontext
RArṇ, 6, 129.1
  yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam /Kontext
RājNigh, 13, 188.1
  pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām /Kontext
RCint, 7, 3.2
  yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti //Kontext
RCint, 7, 61.1
  rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /Kontext
RCint, 7, 94.1
  yatroparasabhāgo'sti rase tatsattvayojanam /Kontext
RCint, 8, 142.2
  tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra //Kontext
RCūM, 10, 84.1
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam /Kontext
RCūM, 16, 7.1
  yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi /Kontext
RCūM, 5, 14.1
  yatra lohamaye pātre pārśvayorvalayadvayam /Kontext
RCūM, 5, 53.1
  yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca /Kontext
RCūM, 5, 157.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Kontext
RCūM, 5, 159.2
  vālukābhiḥ prataptābhiryatra tadvālukāpuṭam //Kontext
RCūM, 5, 160.2
  upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam //Kontext
RCūM, 5, 161.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Kontext
RHT, 18, 40.1
  anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra /Kontext
RKDh, 1, 2, 29.2
  yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //Kontext
RKDh, 1, 2, 32.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Kontext
RKDh, 1, 2, 40.2
  upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam //Kontext
RKDh, 1, 2, 43.1
  etāni puṭāni yatra yatropayuktāni tatra tatra vicārya deyāni /Kontext
RKDh, 1, 2, 43.1
  etāni puṭāni yatra yatropayuktāni tatra tatra vicārya deyāni /Kontext
RPSudh, 10, 52.2
  yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //Kontext
RPSudh, 4, 60.1
  yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ /Kontext
RRÅ, V.kh., 13, 35.2
  yojayedvāpane caiva bījānāṃ yatra yatra vai //Kontext
RRÅ, V.kh., 13, 35.2
  yojayedvāpane caiva bījānāṃ yatra yatra vai //Kontext
RRÅ, V.kh., 15, 12.2
  mucyate yatra yatraiva tattad dravati tatkṣaṇāt //Kontext
RRÅ, V.kh., 15, 12.2
  mucyate yatra yatraiva tattad dravati tatkṣaṇāt //Kontext
RRÅ, V.kh., 18, 95.2
  sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ //Kontext
RRÅ, V.kh., 18, 95.2
  sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ //Kontext
RRÅ, V.kh., 4, 110.1
  yatra yatra milatyetattatra cūrṇaṃ palaṃ palam /Kontext
RRÅ, V.kh., 4, 110.1
  yatra yatra milatyetattatra cūrṇaṃ palaṃ palam /Kontext
RRS, 10, 59.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Kontext
RRS, 10, 61.2
  vālukābhiḥ prataptābhiryatra tadvālukāpuṭam //Kontext
RRS, 10, 62.2
  upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam //Kontext
RRS, 10, 63.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Kontext
RRS, 2, 57.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Kontext
RRS, 2, 57.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Kontext
RRS, 2, 61.1
  yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam /Kontext
RRS, 2, 134.2
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet /Kontext
RRS, 9, 5.2
  pidhāya pacyate yatra svedanīyantramucyate //Kontext
RRS, 9, 44.1
  yatra lohamaye pātre pārśvayorvalayadvayam /Kontext
RSK, 1, 51.1
  yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ /Kontext
RSK, 2, 13.1
  suvarṇamathavā rūpyaṃ yoge yatra na vidyate /Kontext