Fundstellen

RCint, 2, 2.0
  avyabhicaritavyādhighātakatvaṃ mūrcchanā //Kontext
RCint, 3, 220.2
  evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //Kontext
RCint, 6, 2.2
  vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //Kontext
RCint, 6, 16.1
  tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ /Kontext
RCint, 6, 71.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /Kontext
RCint, 6, 74.1
  sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ /Kontext
RCint, 7, 2.0
  viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //Kontext
RCint, 7, 27.2
  vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ //Kontext
RCint, 8, 231.1
  jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param /Kontext