Fundstellen

RPSudh, 1, 146.2
  drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //Kontext
RPSudh, 2, 80.1
  aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet /Kontext
RPSudh, 4, 7.1
  rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate /Kontext
RPSudh, 4, 21.1
  rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā /Kontext
RPSudh, 4, 23.2
  yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret /Kontext
RPSudh, 4, 24.1
  tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /Kontext
RPSudh, 4, 33.1
  śuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam /Kontext
RPSudh, 5, 92.2
  dvitīyo rūpyavimalo rūpyavad dṛśyate khalu //Kontext