References

RCūM, 10, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Context
RCūM, 10, 61.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Context
RCūM, 10, 90.1
  ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham /Context
RCūM, 10, 106.1
  seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /Context
RCūM, 12, 21.1
  aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram /Context
RCūM, 13, 7.1
  vyoṣājyasahitaṃ līḍhaṃ ṣaṇmāsaṃ pathyabhojinā /Context
RCūM, 14, 129.1
  rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /Context
RCūM, 14, 202.2
  ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet //Context
RCūM, 14, 221.2
  sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu //Context
RCūM, 16, 32.1
  kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ /Context
RCūM, 5, 10.2
  lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ //Context
RCūM, 5, 69.1
  ṣaḍaṅgulakavistīrṇāṃ madhye 'timasṛṇīkṛtām /Context
RCūM, 5, 70.2
  koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam //Context
RCūM, 5, 125.2
  ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā /Context