Fundstellen

RRÅ, V.kh., 12, 61.1
  sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ /Kontext
RRÅ, V.kh., 12, 61.2
  tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 12, 70.0
  koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam //Kontext
RRÅ, V.kh., 14, 88.2
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /Kontext
RRÅ, V.kh., 14, 99.2
  pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 15, 111.2
  krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 15, 127.2
  dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Kontext
RRÅ, V.kh., 16, 63.0
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ //Kontext
RRÅ, V.kh., 16, 73.2
  mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 16, 117.2
  jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 16, 118.2
  lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 16, 118.2
  lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 18, 1.1
  drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī /Kontext
RRÅ, V.kh., 18, 70.2
  mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 18, 74.1
  śatavedhī bhavetsūto dvidhā sahasravedhakaḥ /Kontext
RRÅ, V.kh., 18, 74.2
  triguṇe'yutavedhī syāllakṣavedhī caturguṇe //Kontext
RRÅ, V.kh., 18, 74.2
  triguṇe'yutavedhī syāllakṣavedhī caturguṇe //Kontext
RRÅ, V.kh., 18, 75.2
  evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 18, 78.1
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ /Kontext
RRÅ, V.kh., 18, 86.0
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 18, 96.1
  mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ /Kontext
RRÅ, V.kh., 18, 109.1
  dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ /Kontext
RRÅ, V.kh., 18, 110.1
  koṭivedhī pañcaguṇe daśakoṭyastu ṣaḍguṇe /Kontext
RRÅ, V.kh., 18, 110.2
  arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe //Kontext
RRÅ, V.kh., 18, 111.1
  navame kharvavedhī syāddaśame padmavedhakaḥ /Kontext
RRÅ, V.kh., 18, 139.3
  caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham //Kontext
RRÅ, V.kh., 7, 31.2
  rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ //Kontext
RRÅ, V.kh., 9, 108.1
  svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat /Kontext
RRÅ, V.kh., 9, 131.2
  kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //Kontext