Fundstellen

RArṇ, 17, 129.1
  guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ /Kontext
RCint, 2, 30.1
  atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam //Kontext
RCint, 8, 138.2
  bhallātakakarikarṇacchadamūlapunarnavāsvarasaiḥ //Kontext
RMañj, 6, 59.1
  bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet /Kontext
RMañj, 6, 224.1
  sauvīrāñjanakāsīsaṃ nīlībhallātakāni ca /Kontext
RPSudh, 4, 80.1
  bhallātakabhave taile khuraṃ śudhyati ḍhālitam /Kontext
RPSudh, 5, 125.2
  bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam //Kontext
RRÅ, R.kh., 8, 99.1
  akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet /Kontext
RRÅ, V.kh., 20, 42.1
  bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam /Kontext