Fundstellen

ÅK, 1, 25, 10.1
  svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam /Kontext
ÅK, 1, 25, 11.2
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā //Kontext
ÅK, 1, 25, 12.1
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Kontext
ÅK, 1, 25, 49.2
  lagettailaprataptaṃ tatsvarṇamudgirati dhruvam //Kontext
ÅK, 1, 25, 94.1
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate /Kontext
ÅK, 1, 25, 104.2
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat //Kontext
ÅK, 1, 25, 107.1
  lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Kontext
ÅK, 1, 25, 110.1
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ /Kontext
ÅK, 1, 25, 111.1
  svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ /Kontext
ÅK, 1, 26, 43.1
  sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ /Kontext
ÅK, 1, 26, 79.1
  tanūni svarṇapatrāṇi tasyāmupari vinyaset /Kontext
ÅK, 1, 26, 82.2
  dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam //Kontext
ÅK, 1, 26, 194.1
  raktavargakṛtālepā samuktā svarṇakarmasu /Kontext
ÅK, 2, 1, 9.2
  svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam //Kontext
ÅK, 2, 1, 42.1
  gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt /Kontext
ÅK, 2, 1, 49.2
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //Kontext
ÅK, 2, 1, 90.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //Kontext
ÅK, 2, 1, 126.2
  kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat //Kontext
ÅK, 2, 1, 209.1
  svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /Kontext
ÅK, 2, 1, 209.2
  svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru //Kontext
ÅK, 2, 1, 231.1
  tatsattvakaṃ sitaṃ svarṇaṃ śreṣṭhaṃ rasarasāyane /Kontext
ÅK, 2, 1, 324.1
  vājināṃ kumudaḥ padmo narāṇāṃ svarṇavarṇakaḥ /Kontext