Fundstellen

BhPr, 2, 3, 100.2
  tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti //Kontext
RAdhy, 1, 123.2
  yavaciñcikātoyena plāvayitvā puṭe pacet //Kontext
RArṇ, 11, 43.2
  plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam //Kontext
RArṇ, 8, 78.1
  bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /Kontext
RArṇ, 9, 12.1
  plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam /Kontext
RCint, 3, 70.1
  plāvayenmūtravargeṇa jalaṃ tasmātparisrutam /Kontext
RHT, 15, 4.1
  nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam /Kontext