Fundstellen

RCūM, 10, 60.3
  etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ //Kontext
RCūM, 10, 79.1
  sattvametatsamādāya varabhūnāgasattvayuk /Kontext
RCūM, 10, 91.1
  etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam /Kontext
RCūM, 10, 110.1
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /Kontext
RCūM, 10, 141.2
  duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //Kontext
RCūM, 11, 80.2
  tuvarīsattvavat sattvametasyāpi samāharet //Kontext
RCūM, 11, 109.2
  etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //Kontext
RCūM, 12, 35.1
  satyavāk etadvajrasya māraṇam /Kontext
RCūM, 13, 6.2
  vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam //Kontext
RCūM, 13, 17.2
  vandhyāputrapradaṃ hyetat sūtikāmayanāśanam //Kontext
RCūM, 13, 40.1
  rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ /Kontext
RCūM, 13, 53.1
  samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam /Kontext
RCūM, 13, 53.2
  sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam //Kontext
RCūM, 13, 70.2
  mṛtasaṃjīvanaṃ hyetad vaidūryakarasāyanam //Kontext
RCūM, 14, 6.1
  etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /Kontext
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Kontext
RCūM, 14, 41.2
  kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam //Kontext
RCūM, 14, 71.1
  etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam /Kontext
RCūM, 14, 75.1
  etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /Kontext
RCūM, 14, 76.2
  etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ //Kontext
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RCūM, 14, 115.1
  etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ /Kontext
RCūM, 14, 116.1
  kālalohena kāntena bhasmaitatparikalpayet /Kontext
RCūM, 14, 123.1
  tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /Kontext
RCūM, 14, 148.4
  bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam //Kontext
RCūM, 14, 211.1
  aṅkolatailametaddhi dehalohavidhāyakam /Kontext
RCūM, 14, 211.2
  etattailavilepena śvetakuṣṭhaṃ vinaśyati //Kontext
RCūM, 14, 212.1
  etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam /Kontext
RCūM, 15, 3.2
  māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //Kontext
RCūM, 15, 26.1
  etān sūtagatān doṣān pañca sapta ca kañcukāḥ /Kontext
RCūM, 15, 27.1
  dvādaśaitān mahādoṣān apanīya rasaṃ dadet /Kontext
RCūM, 15, 38.2
  etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ //Kontext
RCūM, 15, 50.2
  nāgavaṅgavinirmuktaḥ tataścaitat prajāyate //Kontext
RCūM, 16, 8.2
  etayor melanān nĀṝṇāṃ kva mṛtyuḥ kva daridratā //Kontext
RCūM, 16, 17.1
  etau pūtī mahādoṣau nāgavaṅgau niruttamau /Kontext
RCūM, 16, 32.2
  svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ //Kontext
RCūM, 16, 33.2
  tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //Kontext
RCūM, 16, 55.1
  guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ /Kontext
RCūM, 4, 23.2
  iti saṃsiddhametaddhi śulbanāgaṃ prakīrtyate //Kontext
RCūM, 4, 71.2
  jīrṇagrāso raso hyeṣa dehalohakaro bhavet /Kontext
RCūM, 4, 115.1
  dvāvetau svedasaṃnyāsau rasarājasya niścitam /Kontext
RCūM, 5, 16.2
  etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam //Kontext
RCūM, 5, 23.2
  adhaḥpātanayantraṃ hi tadaitat parikīrtitam //Kontext
RCūM, 5, 46.1
  etaddhi pālikāyantraṃ balijāraṇahetave /Kontext
RCūM, 5, 51.1
  iṣṭikāyantrametaddhi gandhakaṃ tena jārayet /Kontext
RCūM, 5, 52.2
  etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //Kontext
RCūM, 5, 60.1
  etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /Kontext
RCūM, 5, 65.2
  adho'gniṃ jvālayedetattulāyantramudāhṛtam //Kontext
RCūM, 5, 77.1
  koṣṭhikāyantrametaddhi nandinā parikīrtitam /Kontext
RCūM, 5, 87.2
  svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ //Kontext
RCūM, 5, 89.1
  adhastājjvālayed agnimetadvā kuṇḍayantrakam /Kontext
RCūM, 5, 110.1
  gāraśca mṛttikātulyaḥ sarvairetair vimarditā /Kontext
RCūM, 5, 137.2
  pātālakoṣṭhikā hy eṣā dhātūnāṃ sattvapātinī //Kontext
RCūM, 5, 152.2
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //Kontext
RCūM, 9, 17.2
  dugdhikā caitattathaivottamakarṇikā //Kontext