Fundstellen

RKDh, 1, 1, 26.2
  baddhvā tu svedayedetad dolāyantram iti smṛtam //Kontext
RKDh, 1, 1, 32.1
  svedayecca tataścaitad dolāyantramiti smṛtam /Kontext
RKDh, 1, 1, 37.1
  etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram /Kontext
RKDh, 1, 1, 39.1
  pātram etattu gartasthe pātre yatnena vinyaset /Kontext
RKDh, 1, 1, 42.1
  etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /Kontext
RKDh, 1, 1, 42.2
  āhartuṃ gandhakādīnāṃ tailam etat prayujyate //Kontext
RKDh, 1, 1, 46.2
  etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi //Kontext
RKDh, 1, 1, 47.2
  pacedyathākramaṃ tv etadyantraṃ ḍamarūkāhvayam //Kontext
RKDh, 1, 1, 54.1
  etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave /Kontext
RKDh, 1, 1, 57.1
  cullyām āropayed etat pātanayantram īritam /Kontext
RKDh, 1, 1, 59.1
  tiryakpātanasthāne etat /Kontext
RKDh, 1, 1, 63.2
  etadapi kalkasattvapātanārthameva /Kontext
RKDh, 1, 1, 65.3
  etattailapātanārtham eva /Kontext
RKDh, 1, 1, 67.4
  etad api tailacyāvanārtham eva /Kontext
RKDh, 1, 1, 82.1
  etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam /Kontext
RKDh, 1, 1, 86.1
  etaddhi vālukayantraṃ tadyantraṃ lavaṇāśrayam /Kontext
RKDh, 1, 1, 91.2
  etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam //Kontext
RKDh, 1, 1, 97.2
  iṣṭikāyantrametaddhi gandhakaṃ tena jārayet //Kontext
RKDh, 1, 1, 100.4
  darvikā yantrametaddhi gandhaśodhanasādhakam //Kontext
RKDh, 1, 1, 101.1
  etadeva hi yantraṃ tu natahastakasaṃyutam /Kontext
RKDh, 1, 1, 102.2
  etaddhi pālikāyantraṃ balijāraṇahetave //Kontext
RKDh, 1, 1, 103.1
  tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /Kontext
RKDh, 1, 1, 114.1
  etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane /Kontext
RKDh, 1, 1, 130.2
  svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ //Kontext
RKDh, 1, 1, 133.2
  yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam //Kontext
RKDh, 1, 1, 136.2
  tiryakpātanametaddhi vārtikair abhidhīyate //Kontext
RKDh, 1, 1, 145.3
  cullyām āropayedetat pātanāyantramīritam //Kontext
RKDh, 1, 1, 148.6
  vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam /Kontext
RKDh, 1, 1, 161.2
  adhaḥpātanayantraṃ hi tadetat parikīrtitam //Kontext
RKDh, 1, 1, 165.2
  yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave //Kontext
RKDh, 1, 1, 173.2
  etāni samabhāgāni tāvadbhāgena mṛttikā //Kontext
RKDh, 1, 1, 197.2
  ityetā mṛttikāḥ pañca samproktā rasakarmaṇi //Kontext
RKDh, 1, 1, 209.1
  kācakūpīvilepārtham ete dve mṛttike vare /Kontext
RKDh, 1, 1, 211.2
  narakeśāḥ ca tuṣā etadvimardayet //Kontext
RKDh, 1, 1, 212.3
  etāḥ pañca mṛdaḥ proktāḥ suvarṇasiddhihetave //Kontext
RKDh, 1, 2, 24.1
  nāmānyetāni vanopalaparāṇyeva anyathā gomayopalamityādi nāmāni /Kontext
RKDh, 1, 2, 37.1
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /Kontext
RKDh, 1, 2, 42.1
  etāni lohādau sarvatra jñeyāni /Kontext
RKDh, 1, 2, 43.1
  etāni puṭāni yatra yatropayuktāni tatra tatra vicārya deyāni /Kontext
RKDh, 1, 2, 43.9
  tasyārthasya smṛtaye vayam etadviśadākṣarair brūmaḥ //Kontext