Fundstellen

ÅK, 2, 1, 12.2
  vaikrāntaśca nṛpāvartaḥ sasyako vimalā tathā //Kontext
BhPr, 2, 3, 112.2
  bhāvayedātape tīvre vimalā śudhyati dhruvam //Kontext
RājNigh, 13, 5.1
  sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā /Kontext
RCint, 3, 120.1
  kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet /Kontext
RCint, 7, 85.1
  evaṃ tālaśilādhātur vimalākharparādayaḥ /Kontext
RHT, 10, 1.2
  vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam /Kontext
RHT, 5, 19.1
  rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā /Kontext
RHT, 9, 4.1
  vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca /Kontext
RMañj, 3, 1.2
  kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam //Kontext
RRÅ, R.kh., 5, 1.2
  kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam //Kontext
RRÅ, R.kh., 7, 16.1
  vimalā trividhaṃ pācyā rambhātoyena saṃyutā /Kontext
RRÅ, R.kh., 7, 18.1
  bhāvayedātape tīvre vimalā śudhyati dhruvam //Kontext
RRÅ, V.kh., 1, 58.2
  rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam //Kontext
RRÅ, V.kh., 10, 27.1
  vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca /Kontext
RRÅ, V.kh., 10, 31.1
  kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet /Kontext
RRÅ, V.kh., 13, 33.0
  vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ //Kontext
RRÅ, V.kh., 14, 89.1
  vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet /Kontext
RRÅ, V.kh., 14, 102.2
  tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam //Kontext
RRÅ, V.kh., 3, 41.1
  snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /Kontext
RRÅ, V.kh., 3, 96.1
  vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā /Kontext
RRÅ, V.kh., 4, 91.1
  caturdhā vimalā śuddhā teṣvekā palamātrakam /Kontext
RRÅ, V.kh., 5, 2.2
  kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā //Kontext
RRÅ, V.kh., 5, 2.2
  kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā //Kontext
RRÅ, V.kh., 5, 20.2
  kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā //Kontext
RRÅ, V.kh., 9, 29.2
  vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam //Kontext
ŚdhSaṃh, 2, 11, 58.1
  bhāvayedātape tīvre vimalā śudhyati dhruvam /Kontext