Fundstellen

RArṇ, 11, 8.2
  tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram //Kontext
RArṇ, 11, 211.1
  garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam /Kontext
RArṇ, 12, 324.1
  raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam /Kontext
RArṇ, 14, 4.0
  pādāṃśena suvarṇasya pattralepaṃ tu kārayet //Kontext
RArṇ, 6, 138.1
  suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ /Kontext
RArṇ, 7, 52.2
  sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Kontext
RArṇ, 7, 97.1
  suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam /Kontext