Fundstellen

RCint, 8, 152.2
  viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam //Kontext
RCint, 8, 159.1
  prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat /Kontext
RCint, 8, 193.1
  kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /Kontext
RCint, 8, 228.1
  punastatprakṣipedrase /Kontext
RCint, 8, 229.2
  tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam /Kontext
RCint, 8, 229.3
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ //Kontext