Fundstellen

ÅK, 1, 25, 3.2
  rasācāryāya siddhāya dadyādiṣṭārthasiddhaye //Kontext
ÅK, 1, 26, 149.1
  pācanī vahnimitrā ca rasavādibhiriṣyate /Kontext
ÅK, 1, 26, 219.1
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham /Kontext
ÅK, 2, 1, 2.1
  idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho /Kontext
ÅK, 2, 1, 259.2
  iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ //Kontext
BhPr, 1, 8, 161.2
  śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam //Kontext
RAdhy, 1, 311.2
  evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ //Kontext
RArṇ, 1, 32.3
  śrotumicchāmi deveśa vaktumarhasi tattvataḥ //Kontext
RArṇ, 1, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 10, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 11, 1.3
  cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava //Kontext
RArṇ, 11, 12.2
  jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho //Kontext
RArṇ, 11, 203.0
  śalākājāraṇādvāpi mūrtibandhatvamiṣyate //Kontext
RArṇ, 11, 221.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 14, 174.0
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 15, 207.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Kontext
RArṇ, 16, 110.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 17, 166.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 4, 46.1
  viḍavargeṇa sammiśrā dhṛtimicchati jāraṇe /Kontext
RArṇ, 4, 53.3
  abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat //Kontext
RArṇ, 4, 65.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 5, 45.1
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 6, 139.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Kontext
RArṇ, 7, 58.2
  siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ //Kontext
RArṇ, 7, 103.2
  guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate //Kontext
RArṇ, 7, 104.1
  nāgena kṣārarājena drāvitaṃ śuddhimicchati /Kontext
RArṇ, 8, 86.2
  vyāpakatvena sarve ca samabhāgāstatheṣyate //Kontext
RArṇ, 8, 88.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 9, 19.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RCint, 3, 190.2
  paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā //Kontext
RCint, 6, 46.2
  iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu //Kontext
RCint, 8, 9.0
  yadi kāryam ayoyantraṃ tadā tatsāra iṣyate //Kontext
RCint, 8, 247.1
  bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /Kontext
RCūM, 10, 52.2
  yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane //Kontext
RCūM, 11, 70.2
  śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //Kontext
RCūM, 11, 104.1
  tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /Kontext
RCūM, 12, 12.2
  nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā //Kontext
RCūM, 14, 43.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Kontext
RCūM, 14, 163.2
  pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //Kontext
RCūM, 16, 3.2
  bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ //Kontext
RCūM, 16, 80.1
  tatra bālaḥ kumāraśca neṣyate tu rasāyane /Kontext
RCūM, 5, 144.2
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //Kontext
RKDh, 1, 1, 217.1
  viḍavargeṇa saṃmiśrāṃ mṛdamicchanti jāraṇe /Kontext
RKDh, 1, 2, 19.1
  abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat /Kontext
RKDh, 1, 2, 26.9
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //Kontext
RMañj, 1, 10.1
  vidyāṃ gṛhītumicchanti cauryacchadmabalādinā /Kontext
RMañj, 3, 65.2
  kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi //Kontext
RMañj, 5, 17.2
  bhāgena kṣārarājena drāvitaṃ śuddhimicchatā //Kontext
RMañj, 6, 108.1
  pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet /Kontext
RMañj, 6, 241.2
  etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe //Kontext
RPSudh, 4, 107.2
  ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane //Kontext
RPSudh, 7, 6.1
  māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu /Kontext
RPSudh, 7, 12.2
  doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //Kontext
RRÅ, R.kh., 2, 14.2
  ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet //Kontext
RRÅ, R.kh., 3, 19.1
  svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet /Kontext
RRÅ, V.kh., 1, 19.1
  vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt /Kontext
RRÅ, V.kh., 1, 74.2
  kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //Kontext
RRÅ, V.kh., 14, 67.1
  yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase /Kontext
RRÅ, V.kh., 15, 35.1
  tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet /Kontext
RRÅ, V.kh., 15, 52.2
  garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet //Kontext
RRÅ, V.kh., 17, 56.1
  lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ /Kontext
RRÅ, V.kh., 19, 49.2
  sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 20, 60.2
  grasate sarvalohāni yatheṣṭāni na saṃśayaḥ //Kontext
RRÅ, V.kh., 4, 118.2
  śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet //Kontext
RRÅ, V.kh., 7, 3.2
  yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā //Kontext
RRÅ, V.kh., 7, 7.2
  nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet //Kontext
RRS, 10, 47.2
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham //Kontext
RRS, 11, 64.2
  sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate //Kontext
RRS, 2, 49.3
  yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane //Kontext
RRS, 3, 41.1
  tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā /Kontext
RRS, 3, 114.2
  śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //Kontext
RRS, 3, 144.0
  tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate //Kontext
RRS, 4, 7.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Kontext
RRS, 4, 19.2
  nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā //Kontext
RRS, 5, 45.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Kontext
RRS, 5, 57.3
  bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet //Kontext
RRS, 5, 196.2
  pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //Kontext
RSK, 1, 1.2
  karoti rasasaṃketakalikām iṣṭasiddhidām //Kontext
RSK, 2, 60.2
  sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate //Kontext
RSK, 3, 3.2
  auṣadhe ca rase caiva dātavyaṃ hitamicchatā //Kontext
ŚdhSaṃh, 2, 12, 134.2
  yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //Kontext