Fundstellen

BhPr, 1, 8, 4.1
  kandarpadarpavidhvastacetaso jātavedasaḥ /Kontext
RAdhy, 1, 17.2
  viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ //Kontext
RAdhy, 1, 22.2
  darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet //Kontext
RAdhy, 1, 40.1
  nāhyārasena sampiṣṭād darpadoṣo vinaśyati /Kontext
RArṇ, 12, 366.1
  lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ /Kontext
RCint, 4, 29.2
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām //Kontext
RCint, 8, 10.2
  jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ //Kontext
RCūM, 15, 23.1
  doṣo malo viṣaṃ vahnir mado darpaśca tatphalam /Kontext
RCūM, 15, 41.2
  darpaṃ muñcati ca kṣipramiti doṣaviśodhanam //Kontext
RCūM, 16, 48.2
  pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam //Kontext
RCūM, 16, 49.1
  kandarpadarpajidrūpe pāpasantāpavarjitaḥ /Kontext
RMañj, 3, 54.1
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām /Kontext
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Kontext
RMañj, 6, 81.2
  kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //Kontext
RPSudh, 1, 26.2
  malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /Kontext
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Kontext